Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 15
    ऋषिः - शुनःशेप ऋषिः देवता - गणपतिर्देवता छन्दः - आर्षी स्वरः - निषादः
    0

    प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑। उ॒र्वन्तरि॑क्षं॒ वीहि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह॥१५॥

    स्वर सहित पद पाठ

    प्र॒तूर्व॒न्निति॑ प्र॒ऽतूर्व॑न्। आ। इ॒हि॒। अ॒व॒क्राम॒न्नित्य॑व॒ऽक्राम॑न्। अश॑स्तीः। रु॒द्रस्य॑। गाण॑पत्य॒मिति॒ गाण॑ऽपत्यम्। म॒यो॒भूरिति॑ मयः॒ऽभूः। आ। इ॒हि॒। उ॒रु। अ॒न्तरि॑क्षम्। वि। इ॒हि॒। स्व॒स्तिग॑व्यूति॒रिति॑ स्व॒स्तिऽग॑व्यूतिः। अभ॑यानि। कृ॒ण्वन्। पू॒ष्णा। स॒युजेति॑ स॒ऽयुजा॑। स॒ह ॥१५ ॥


    स्वर रहित मन्त्र

    प्रतूर्वन्नेह्यवक्रामन्नशस्तो रुद्रस्य गाणपत्यम्मयोभूरेहि । उर्वन्तरिक्षँवीहि स्वस्तिगव्यूतिरभयानि कृण्वन्पूष्णा सयुजा सह ॥


    स्वर रहित पद पाठ

    प्रतूर्वन्निति प्रऽतूर्वन्। आ। इहि। अवक्रामन्नित्यवऽक्रामन्। अशस्तीः। रुद्रस्य। गाणपत्यमिति गाणऽपत्यम्। मयोभूरिति मयःऽभूः। आ। इहि। उरु। अन्तरिक्षम्। वि। इहि। स्वस्तिगव्यूतिरिति स्वस्तिऽगव्यूतिः। अभयानि। कृण्वन्। पूष्णा। सयुजेति सऽयुजा। सह॥१५॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 15
    Acknowledgment

    भावार्थ -

    हे वीर पुरुष ! तू ( तूर्वन् ) अतिवेग से गमन करता हुआ( अशस्तीः ) अशस्त्र, शासना को उल्लंघन करने या उच्छृंखल दुष्ट पुरुषों को और शत्रु सेनाओं को या उनकी की हुई अपकीर्त्तियों को (अवक्रामन् ) पददलित करता हुआ ( प्र एहि ) आगे बढ़। और ( मयोभूः ) सबके सुख और कल्याण की भावना करता हुआ, ( सदस्य ) शत्रुओं के रुलाने वाले सेना समूह के ( गाणपत्यं ) गण के पति पद अर्थात् सेनापतित्व को ( एहि ) प्राप्त कर और तू ( स्वस्ति गव्यूतिः ) सुखपूर्वक निष्कन्टक मार्गवाला होकर और ( सयुजा ) अपने साथ रहने वाले ( पूष्णा ) पुष्टिप्रद पृथिवीवासी राष्ट्र जन और पुष्ट सेनाबल के ( सह ) साथ सब स्थानों को ( अभयानि ) भय रहित ( कृण्वन् ) करता हुआ ( अन्तरिक्षम् ) अन्तरिक्ष मार्ग को अथवा विशाल अन्तरिक्ष के समान सर्वाच्छादक सर्वोपरि विद्यमान राजपद को (वि इहि ) विशेष रूप से प्राप्त कर ॥ शत० ६ । ३ । २ । ७-८ ॥

    ऋषि | देवता | छन्द | स्वर -

    प्रजापतिः साध्वा वा ऋषयः । अश्वरासभौ गणपतिर्वा देवता । आर्षी जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top