Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 42
    ऋषिः - कण्व ऋषिः देवता - अग्निर्देवता छन्दः - उपरिष्टाद् बृहती स्वरः - मध्यमः
    1

    ऊ॒र्ध्वऽऊ॒ षु ण॑ऽऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता। ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे॥४२॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्वः। ऊ॒ इत्यूँ॑। सु। नः॒। ऊ॒तये॑। तिष्ठ॑। दे॒वः। न। स॒वि॒ता। ऊ॒र्ध्वः। वाज॑स्य। सनि॑ता। यत्। अ॒ञ्जिभि॒रित्य॒ञ्जिऽभिः॑। वा॒घद्भि॒रिति॑ वा॒घत्ऽभिः॑। वि॒ह्वया॑महे॒ इति॑ वि॒ह्वया॑महे ॥४२ ॥


    स्वर रहित मन्त्र

    ऊर्ध्वऽऊ षु णऽऊतये तिष्ठा देवो न सविता । ऊर्ध्वा वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥


    स्वर रहित पद पाठ

    ऊर्ध्वः। ऊ इत्यूँ। सु। नः। ऊतये। तिष्ठ। देवः। न। सविता। ऊर्ध्वः। वाजस्य। सनिता। यत्। अञ्जिभिरित्यञ्जिऽभिः। वाघद्भिरिति वाघत्ऽभिः। विह्वयामहे इति विह्वयामहे॥४२॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 42
    Acknowledgment

    भावार्थ -

    हे राजन् ! विद्वन् ! ( देवः सविता न ) प्रकाशमान सूर्य के समान आप भी ( देव:) विद्या और बलसे तेजस्वी, विजयशील होकर, ( ऊतये ) राष्ट्र की उत्तम रीति से रक्षा करने के लिये (नः) हमारे ( ऊर्ध्व: ऊँ ) ऊपर उच्च पदस्थ होकर ही ( तिष्ठ ) विराजमान हो । तू ( ऊर्ध्वः ) ऊर्ध्व, सबसे ऊपर सूर्य के समान रहकर अपने ( अञ्जिभिः ) प्रकाशमय ( वाघ्द्भिः ) सूर्य की किरणों के समान ज्ञानों के प्रकाशक विद्वानों द्वारा अथवा अति गतिशील योद्धाओं द्वारा ( वाजस्य सनिता ) अन्न, बल और युद्ध विजय का देनेहारा हो । तुझको हम (वि हृयामहे ) विविध प्रकारों से स्तुति करें । शत० ६ । ४ । ३ । १० ॥

    ऋषि | देवता | छन्द | स्वर -

    कण्व ऋषिः । अग्निर्देवता । उपरिष्टाद् बृहती । मध्यमः स्वरः ॥

    इस भाष्य को एडिट करें
    Top