Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 44
    ऋषिः - त्रित ऋषिः देवता - अग्निर्देवता छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    0

    स्थि॒रो भ॑व वी॒ड्वङ्गऽआ॒शुर्भ॑व वा॒ज्यर्वन्। पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः॥४४॥

    स्वर सहित पद पाठ

    स्थि॒रः। भ॒व॒। वी॒ड्व᳖ङ्ग॒ इति॑ वी॒डुऽअ॑ङ्गः। आ॒शुः। भ॒व॒। वा॒जी। अ॒र्व॒न्। पृ॒थुः। भ॒व॒। सु॒षदः॑। सु॒सद॒ इति॑ सु॒ऽसदः॑। त्वम्। अ॒ग्नेः। पु॒री॒ष॒वाह॑णः। पु॒री॒ष॒वाह॑न॒ इति॑ पुरीष॒ऽवाह॑नः ॥४४ ॥


    स्वर रहित मन्त्र

    स्थिरो भव वीड्वङ्गऽआशुर्भव वाज्यर्वन् । पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः ॥


    स्वर रहित पद पाठ

    स्थिरः। भव। वीड्वङ्ग इति वीडुऽअङ्गः। आशुः। भव। वाजी। अर्वन्। पृथुः। भव। सुषदः। सुसद इति सुऽसदः। त्वम्। अग्नेः। पुरीषवाहणः। पुरीषवाहन इति पुरीषऽवाहनः॥४४॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 44
    Acknowledgment

    भावार्थ -

    हे ( अर्वन् ) विज्ञानयुक्त ! अति शीघ्रगामिन् ! विद्वन् वीर ! ब्रह्मचारिन् ! तू ( स्थिरः ) स्थिर (वीड्वङ्गः) दृढ़ अंगोंवाला ( आशुः ) अश्व के समान वेगवान् और ( वाजी ) ज्ञानवान्, बलवान्, ऐश्वर्यवान् ( भव ) हो । ( त्वम् ) तू ( पृथुः ) विशाल शरीरवाला ( सुषदः ) सुख से आश्रय करने योग्य या गुणों का उत्तम आश्रय और ( अग्नेः ) अग्रणी राजा के लिये ( पुरीषवाहनः ) उसके ऐश्वर्य को वहन करनेवाला ( भव ) हो । अश्व के पक्ष में स्पष्ट है ॥ शत० ६ । ४ । ४ । ३॥

    ऋषि | देवता | छन्द | स्वर -

    प्रजापतिः साध्या वा ऋषयः।रासभो अग्निर्देवता । विराडनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top