Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 53
    ऋषिः - सिन्धुद्वीप ऋषिः देवता - मित्रो देवता छन्दः - उपरिष्टाद् बृहती स्वरः - मध्यमः
    1

    मि॒त्रः स॒ꣳसृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह। सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सꣳसृ॑जामि प्र॒जाभ्यः॑॥५३॥

    स्वर सहित पद पाठ

    मि॒त्रः। स॒ꣳसृज्येति॑ स॒म्ऽसृज्य॑। पृ॒थि॒वीम्। भूमि॑म्। च॒। ज्योति॑षा। स॒ह। सुजा॑त॒मिति॒ सुऽजा॑तम्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। अ॒य॒क्ष्माय॑। त्वा॒। सम्। सृ॒जा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑ ॥५३ ॥


    स्वर रहित मन्त्र

    मित्रः सँसृज्य पृथिवीम्भूमिञ्च ज्योतिषा सह । सुजातञ्जातवेदसमयक्ष्माय त्वा सँ सृजामि प्रजाभ्यः ॥


    स्वर रहित पद पाठ

    मित्रः। सꣳसृज्येति सम्ऽसृज्य। पृथिवीम्। भूमिम्। च। ज्योतिषा। सह। सुजातमिति सुऽजातम्। जातवेदसमिति जातऽवेदसम्। अयक्ष्माय। त्वा। सम्। सृजामि। प्रजाभ्य इति प्रऽजाभ्यः॥५३॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 53
    Acknowledgment

    भावार्थ -

    ( मित्रः ) सूर्य के समान स्नेही परमेश्वर ( पृथिवीम् ) विस्तृत अन्तरिक्ष और ( भूमिम् च ) भूमि को ( ज्योतिषा ) अपने प्रकाश से ( संसृज्य ) संयुक्त करके जिस प्रकार ( सु जातम् ) उत्तम गुणों से युक्त, ( जातवेदम् ) अग्नि को भी ( प्रजाभ्यः ) प्रजाओं के ( अयक्ष्माय) रोगों के नाश के लिये ( ज्योतिषा सह संसृजति ) तेज के सहित उत्पन्न करता है उसी प्रकार ( मित्रः ) सबका स्नेही राजा ( पृथिवीम् ) विशाल राजशक्ति और ( भूमिम् च ) जनपद, भूमि को ( ज्योतिषा सह संसृज्य ) तेजोमय ऐश्वर्य से युक्त करके ( प्रजाभ्यः अयक्ष्माय ) प्रजाओं के रोग सन्ताप के नाश करने के लिये ( त्वा ) तुझे (सुजातम् ) उत्तम गुणों और विद्याओं में सुविख्यात ( जातवेदसम् ) विज्ञानवान् विद्वान् पुरुष को ( सं सृजामि ) भली प्रकार नियुक्त करता हूं ॥ शत० ६ । ५ । १ । ५ ॥

    ऋषि | देवता | छन्द | स्वर -

    प्रजापतिः साध्या वा ऋषयः।मित्रो देवता । उपरिष्टाद् बृहती । मध्यमः ॥

    इस भाष्य को एडिट करें
    Top