Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 104
    ऋषिः - हिरण्यगर्भ ऋषिः देवता - अग्निर्देवता छन्दः - भुरिग् गायत्री स्वरः - षड्जः
    2

    अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म्। तद्दे॒वेभ्यो॑ भरामसि॥१०४॥

    स्वर सहित पद पाठ

    अग्ने॑। यत्। ते॒। शु॒क्रम्। यत्। च॒न्द्रम्। यत्। पू॒तम्। यत्। च॒। य॒ज्ञिय॑म्। तत्। दे॒वेभ्यः॑। भ॒रा॒म॒सि॒ ॥१०४ ॥


    स्वर रहित मन्त्र

    अग्ने यत्ते शुक्रँयच्चन्द्रँयत्पूतँयच्च यज्ञियम् । तद्देवेभ्यो भरामसि ॥


    स्वर रहित पद पाठ

    अग्ने। यत्। ते। शुक्रम्। यत्। चन्द्रम्। यत्। पूतम्। यत्। च। यज्ञियम्। तत्। देवेभ्यः। भरामसि॥१०४॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 104
    Acknowledgment

    भावार्थ -
    हे ( अग्ने ) अग्नि के समान तेजस्विन् ! राजन् ! ( यत् ते शुक्रं) जो तेरा शुद्ध, उज्ज्वल और ( यत् चन्द्रं ) जो चन्द्र, आह्लादकारी ( यत् पूतं ) जो पवित्र ( यत् च यशियम् ) और जो 'यज्ञ' प्रजापति होने योग्य तेज है ( तत् ) उसको हम प्रजागण ( देवभ्यः ) विजयी वीर पुरुष के लिये ( भरामसि ) प्राप्त कराते हैं। सन्तान वीर्य के पक्ष में- हे अग्ने ! वीर्य ! जो तेरी शुद्ध आह्लादकारी पवित्र क्रिया से हितकारी स्वरूप है उसको ( देवेभ्यः ) दिव्यगुणों और प्राणों के लिये प्राप्त करावें ॥ शत० ७ | ३ | १ | २२ ॥

    ऋषि | देवता | छन्द | स्वर - अग्निर्देवता । भुरिग् गायत्री षड्जः ।

    इस भाष्य को एडिट करें
    Top