Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 59
    ऋषिः - मधुच्छन्दा ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    1

    अग्ने॒ त्वं पु॑री॒ष्यो रयि॒मान् पु॑ष्टि॒माँ२ऽअ॑सि। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः॥५९॥

    स्वर सहित पद पाठ

    अग्ने॒। त्वम्। पु॑री॒ष्यः᳖। र॒यि॒मानिति॑ रयि॒ऽमान्। पु॒ष्टि॒मानिति॑ पुष्टि॒ऽमान्। अ॒सि॒। शि॒वाः। कृ॒त्वा। दिशः॑। सर्वाः॑। त्वम्। योनि॑म्। इ॒ह। आ। अ॒स॒दः॒ ॥५१ ॥


    स्वर रहित मन्त्र

    अग्ने त्वं पुरीष्यो रयिमान्पुष्टिमाँ असि । शिवाः कृत्वा दिशः सर्वाः योनिमिहासदः॥


    स्वर रहित पद पाठ

    अग्ने। त्वम्। पुरीष्यः। रयिमानिति रयिऽमान्। पुष्टिमानिति पुष्टिऽमान्। असि। शिवाः। कृत्वा। दिशः। सर्वाः। त्वम्। योनिम्। इह। आ। असदः॥५१॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 59
    Acknowledgment

    भावार्थ -
    हे ( अग्ने ) विद्वन् ! राजन् ! पुरुष ! ( त्वं पुरीष्यः ) तू समृद्धिमान्, ( रयिमान ) ऐश्वर्यवान्, (पुष्टिमान् ) पशु सम्पत्ति से भी युक्त, ( असि ) है ( सर्वाः दिशः ) समस्त दिशाओं को देशों को और वहां की प्रजाओं को ( शिवाः कृत्वा ) कल्याणकारी, सुखी ( कृत्वा ) करके ( स्वं योनिम् ) अपने आश्रयस्थान, पद पर ( इह ) यहां ( आसदः ) विराजमान हो ।

    इस भाष्य को एडिट करें
    Top