Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 95
    ऋषिः - वरुण ऋषिः देवता - वैद्या देवताः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    3

    मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः। द्वि॒पाच्चतु॑ष्पाद॒स्मा॒कꣳ सर्व॑मस्त्वनातु॒रम्॥९५॥

    स्वर सहित पद पाठ

    मा। वः॒। रि॒ष॒त्। ख॒नि॒ता। यस्मै॑। च॒। अ॒हम्। खना॑मि। वः॒। द्वि॒पादिति॑ द्वि॒ऽपात्। चतु॑ष्पात्। चतुः॑पा॒दिति॒ चतुः॑ऽपात्। अ॒स्माक॑म्। सर्व॑म्। अ॒स्तु॒। अ॒ना॒तु॒रम् ॥९५ ॥


    स्वर रहित मन्त्र

    मा वो रिषत्खनिता यस्मै चाहङ्खनामि वः । द्विपाच्चतुष्पादस्माकँ सर्वमस्त्वनातुरम् ॥


    स्वर रहित पद पाठ

    मा। वः। रिषत्। खनिता। यस्मै। च। अहम्। खनामि। वः। द्विपादिति द्विऽपात्। चतुष्पात्। चतुःपादिति चतुःऽपात्। अस्माकम्। सर्वम्। अस्तु। अनातुरम्॥९५॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 95
    Acknowledgment

    भावार्थ -
    हे ओषधियो ! (खनिता) तुमको खोदने वाला तुम्हें (मा रिषत् ) विनाश न करे । और ( यस्मै च ) जिसके लिये मैं ( वः ) तुमको ( खनामि ) खोदूं वह ( द्विपात् चतुष्पात् मनुष्य और पशु (सर्वम् )सब ( अस्माकम् ) हमारे ( अनातुरम् ) नीरोग, सुखी (अस्तु) हों । हे वीर पुरुषो ! तुम्हारा ( खनिता ) खनन करनेवाला, तुमको सामान्य प्रजा से अलग करनेवाला राजा ( मा रिषत् ) तुम्हें पीड़ित न करे और जिस राष्ट्र की रक्षा के लिये वह तुम्हें पृथक् करता है वे सब मनुष्य, पशु सुखी हों ।

    इस भाष्य को एडिट करें
    Top