Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 117
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - गायत्री स्वरः - षड्जः
    1

    अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य। स॒म्राडेको॒ विरा॑जति॥११७॥

    स्वर सहित पद पाठ

    अ॒ग्निः। प्रि॒येषु॑। धाम॒स्विति॒ धाम॑ऽसु। कामः॑। भू॒तस्य॑। भव्य॑स्य। स॒म्राडिति॑ स॒म्ऽराट्। एकः॑। वि। रा॒ज॒ति॒ ॥११७ ॥


    स्वर रहित मन्त्र

    अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । सम्राडेको वि राजति ॥


    स्वर रहित पद पाठ

    अग्निः। प्रियेषु। धामस्विति धामऽसु। कामः। भूतस्य। भव्यस्य। सम्राडिति सम्ऽराट्। एकः। वि। राजति॥११७॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 117
    Acknowledgment

    भावार्थ -
    ( अग्निः ) अग्नि के समान तेजस्वी, अग्रणी जो ( भूतस्य ) उत्पन्न प्रजाओं और ( भव्यस्य ) आगामी काल में आनेवाले प्रजाजनों यह सभासदों को ( प्रियेषु ) प्रिय लगनेवाले ( धामसु ) स्थानों पर भी ( काम: ) सबसे कामना करने योग्य, सब के मनोरथों का पात्र, कान्तिमान् हो । वह ( एकः ) एक मात्र ( सन्नाड् ) सम्राड् होकर ( विराजति ) राज्यसिंहासन पर विशेष रूप से शोभा प्राप्त करता है । शत० ७ । ३ । २ । ९ ॥

    ऋषि | देवता | छन्द | स्वर - प्रजापतिऋषिः । अग्निर्देवता । गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top