Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 34
    ऋषिः - वसिष्ठ ऋषिः देवता - अग्निर्देवता छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    0

    प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृहद्भाः। अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दै॒व्यो॒ऽअति॑थिः शि॒वो नः॑॥३४॥

    स्वर सहित पद पाठ

    प्रप्रेति॒ प्रऽप्र॑। अ॒यम्। अ॒ग्निः। भ॒र॒तस्य॑। शृ॒ण्वे॒। वि। यत्। सूर्य्यः॑। न। रोच॑ते। बृ॒हत्। भाः। अ॒भि। यः। पू॒रुम्। पृत॑नासु। त॒स्थौ। दी॒दाय॑। दैव्यः॑। अति॑थिः। शि॒वः। नः॒ ॥३४ ॥


    स्वर रहित मन्त्र

    प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्या न रोचते बृहद्भाः । अभि यः पूरुम्पृतनासु तस्थौ दीदाय दैव्योऽअतिथिः शिवो नः ॥


    स्वर रहित पद पाठ

    प्रप्रेति प्रऽप्र। अयम्। अग्निः। भरतस्य। शृण्वे। वि। यत्। सूर्य्यः। न। रोचते। बृहत्। भाः। अभि। यः। पूरुम्। पृतनासु। तस्थौ। दीदाय। दैव्यः। अतिथिः। शिवः। नः॥३४॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 34
    Acknowledgment

    भावार्थ -
    ( अयम् अग्नि: ) यह तेजस्वी राजा (यत्) जब ( भर- तस्य ) अपने भरण पोषण, एवं पालन करने योग्य राष्ट्र के (प्रप्र शृण्वे ) समस्त सुख दुःख स्वयं सुनता है, उसके कष्टों पर कान देता है, तब (बृहद्भा ) विशाल तेजस्वी राजा ( सूर्यः न ) सूर्य के समान ( रोचते ) प्रकाशित होता है । और ( यः ) जो राजा ( पृतनासु ) सेनाओं से ( पुरुम् ) पूर्ण बलवान् शत्रु पर भी ( अभितस्थौ ) चढ़ जाने में समर्थ है वह (दैव्यः ) दिव्य शक्तियों से युक्त होकर ( दीदाय ) प्रकाशित हो। और वह ( नः ) हमारा मंगलकारी होने से ( अतिथि : ) अतिथि के समान पूजनीय हो !शत० ६ । ८। १। १४ ॥

    ऋषि | देवता | छन्द | स्वर - वत्सप्रीऋषिः । अग्निर्देवता । निचृदार्षी त्रिष्टुप् । धैवतः ||

    इस भाष्य को एडिट करें
    Top