Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 68
    ऋषिः - विश्वावसुर्ऋषिः देवता - कृषीवलाः कवयो वा देवताः छन्दः - विराडार्षी स्वरः - धैवतः
    1

    यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म्। गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ऽइत्सृ॒ण्यः प॒क्वमेया॑त्॥६८॥

    स्वर सहित पद पाठ

    यु॒नक्त॑। सीरा॑। वि। यु॒गा। त॒नु॒ध्व॒म्। कृ॒ते। योनौ॑। व॒प॒त॒। इ॒ह। बीज॑म्। गि॒रा। च॒। श्रु॒ष्टिः। सभ॑रा॒ इति॒ सऽभ॑राः। अस॑त्। नः॒। नेदी॑यः। इत्। सृ॒ण्यः᳖। प॒क्वम्। आ। इ॒या॒त् ॥६८ ॥


    स्वर रहित मन्त्र

    युनक्त सीरा वि युगा तनुध्वङ्कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभराऽअसन्नो नेदीयऽइत्सृण्यः पक्वमेयात् ॥


    स्वर रहित पद पाठ

    युनक्त। सीरा। वि। युगा। तनुध्वम्। कृते। योनौ। वपत। इह। बीजम्। गिरा। च। श्रुष्टिः। सभरा इति सऽभराः। असत्। नः। नेदीयः। इत्। सृण्यः। पक्वम्। आ। इयात्॥६८॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 68
    Acknowledgment

    भावार्थ -
    ( सीरा युनत्क ) हलों को जोतो, ( युगा वि तनुध्वम् ) जु कले नाना प्रकार से फैलाओ । ( योनौ कृते ) क्षेत्र के तय्यार होजाने पर ( इह ) उसमें ( बीजम् वपत ) बीज बोओ । और ( गिरा च ) कृषिविद्या के अनुसार ( श्रुष्टिः ) अन्न की नाना जातियां ( समराः ) खूब हृष्ट पुष्ट ( असत्) हों। ( नेदीयः इत् ) और शीघ्र ही ( सृण्यः ) दातरी से काटने योग्य अनाज (नः) हमारे लिये ( पक्कम् आ इयात् ) पककर हमें प्राप्त हो।

    ऋषि | देवता | छन्द | स्वर - बुधः सौम्य ऋषिः । सीराः कृषीवलताः कवयो वा देवताः ।विराड् आर्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top