Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 22
    ऋषिः - वत्सप्रीर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृदार्षी त्रिष्टुप् स्वरः - धैवतः
    0

    श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः। वसुः॑ सू॒नुः सह॑सोऽअ॒प्सु राजा॒ विभा॒त्यग्र॑ऽउ॒षसा॑मिधा॒नः॥२२॥

    स्वर सहित पद पाठ

    श्री॒णाम्। उ॒दा॒र इत्यु॑त्ऽआ॒रः। ध॒रुणः॑। र॒यी॒णाम्। म॒नी॒षाणा॑म्। प्रार्प॑ण॒ इति॑ प्र॒ऽअर्प॑णः। सोम॑गोपा॒ इति॒ सोम॑ऽगोपाः। वसुः॑। सु॒नुः। सह॑सः। अ॒प्स्वित्य॒प्ऽसु। राजा॑। वि। भा॒ति॒। अग्रे॑। उ॒षसा॑म्। इ॒धा॒नः ॥२२ ॥


    स्वर रहित मन्त्र

    श्रीणामुदारो धरुणो रयीणाम्मनीषाणाम्प्रार्पणः सोमगोपाः । वसुः सूनुः सहसो अप्सु राजा विभात्यग्रऽउषसामिधानः ॥


    स्वर रहित पद पाठ

    श्रीणाम्। उदार इत्युत्ऽआरः। धरुणः। रयीणाम्। मनीषाणाम्। प्रार्पण इति प्रऽअर्पणः। सोमगोपा इति सोमऽगोपाः। वसुः। सुनुः। सहसः। अप्स्वित्यप्ऽसु। राजा। वि। भाति। अग्रे। उषसाम्। इधानः॥२२॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 22
    Acknowledgment

    भावार्थ -
    ( श्रीणाम् ) लक्ष्मी, ऐश्वर्यों का ( उदारः ) सत्पात्रों में दान करने द्वारा ( रयीणाम् ) ऐश्वर्यो का आश्रय स्थान, उनका धारण करनेवाला (मनीषाणाम् ) नाना ज्ञान करानेवाली मतियों के ( प्रार्पणः ) प्राप्त करानेवाला, ( सोमगोपाः ) सोम, ऐश्वर्यमय राष्ट्र का या विद्वानों का रक्षक, ( वसुः ) प्रजाओं का बसाने वाला, ( सहस: ) शत्रु के पराजय करनेवाले बलका ( सूनुः ) प्रेरक, सञ्चालक, सेना- नायक ( राजा ) राजा ( उपसाम् अग्रे ) दिनों के प्रारम्भ में उदय होनेवाले सूर्य के समान ( इधानः ) स्वयं अपने प्रताप से दीप्त होनेवाला ( अप्सु ) जलों या समुद्र के तल पर उठते सूर्य के समान प्रजाओं के बीच (विभाति) विविध प्रकार से शोभा देता है।

    ऋषि | देवता | छन्द | स्वर - अग्निर्देवता । निचृदार्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top