Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 110
    ऋषिः - पावकाग्निर्ऋषिः देवता - विद्वान् देवता छन्दः - आर्षी पङ्क्तिः स्वरः - पञ्चमः
    0

    इ॒ष्क॒र्त्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒ꣳ राध॑सो म॒हः। रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिꣳ र॒यिम्॥११०॥

    स्वर सहित पद पाठ

    इ॒ष्क॒र्त्तार॑म्। अ॒ध्व॒रस्य॑। प्रचे॑तस॒मिति॒ प्रऽचे॑तसम्। क्षय॑न्तम्। राध॑सः। म॒हः। रा॒तिम्। वा॒मस्य॑। सु॒भगा॒मिति॑ सु॒ऽभगा॑म्। म॒हीम्। इष॑म्। दधा॑सि। सा॒न॒सिम्। र॒यिम् ॥११० ॥


    स्वर रहित मन्त्र

    इष्कर्तारमध्वरस्य प्रचेतसङ्क्षयन्तँ राधसो महः । रातिँ वामस्य सुभगाम्महीमिषन्दधासि सानसिँ रयिम् ॥


    स्वर रहित पद पाठ

    इष्कर्त्तारम्। अध्वरस्य। प्रचेतसमिति प्रऽचेतसम्। क्षयन्तम्। राधसः। महः। रातिम्। वामस्य। सुभगामिति सुऽभगाम्। महीम्। इषम्। दधासि। सानसिम्। रयिम्॥११०॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 110
    Acknowledgment

    भावार्थ -
    ( अध्वरस्य ) अहिंसारहित, पालक यज्ञ, व्यवस्था के ( इष्कर्तारम् = निष्कर्तारम् ) करने वाले, ( प्रचेतसं ) प्रकृष्ट ज्ञानवान्, ( क्षयन्तम् ) निवासी और ( महः ) बड़े भारी ( वामस्य ) अति सुन्दर प्राप्त करने योग्य ( राधसः ) धन के ( रातिम् ) देनेवाले पुरुष को और ( सुभगाम् ) उत्तम ऐश्वर्ययुक्त ( महीम् इषं ) बड़े भारी अन्न समृद्धि को और ( सानसिम् ) अनन्त, अनादि, सनातन, अक्षय ( रयिम् ) सम्पत्ति को भी ( दधासि ) धारण करता है, अतः तू पूजनीय है । शत० ७ । ३ । १ । ३३ ।।

    ऋषि | देवता | छन्द | स्वर - ऋष्यादि पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top