Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 17
    ऋषिः - हैमवर्चिर्ऋषिः देवता - यज्ञो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    1

    वेद्या॒ वेदिः॒ समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम्। यूपे॑न॒ यूप॑ऽआप्यते॒ प्रणी॑तोऽअ॒ग्निर॒ग्निना॑॥१७॥

    स्वर सहित पद पाठ

    वेद्या॑। वेदिः॑। सम्। आ॒प्य॒ते॒। ब॒र्हिषा॑। ब॒र्हिः। इ॒न्द्रि॒यम्। यूपे॑न। यूपः॑। आ॒प्य॒ते॒। प्रणी॑तः। प्रनी॑त इति॒ प्रऽनी॑तः। अ॒ग्निः। अ॒ग्निना॑ ॥१७ ॥


    स्वर रहित मन्त्र

    वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् । यूपेन यूपऽआप्यते प्रणीतोऽअग्निरग्निना ॥


    स्वर रहित पद पाठ

    वेद्या। वेदिः। सम्। आप्यते। बर्हिषा। बर्हिः। इन्द्रियम्। यूपेन। यूपः। आप्यते। प्रणीतः। प्रनीत इति प्रऽनीतः। अग्निः। अग्निना॥१७॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 17
    Acknowledgment

    भावार्थ -
    १४. (वेद्या वेदिः समाप्यते) यज्ञ की वेदी से यह समस्त पदार्थ के प्राप्त करानेवाली भूमि समान रूप से जानी जाती है । १५. (बर्हिषा ) यज्ञवेदी में बिछे कुश से ( बर्हिः इन्द्रियम् ) महान् - इन्द्र, राजा का ऐश्वर्य ( समाप्यते ) तुलना किया जाता है । १६. (यूपेन यूप: ) यज्ञ के 'यूप' नामक स्तम्भ से (यूपः ) सूर्य, वज्र, खड्ग, तेजस्वी बलवान् या स्वयं राजा ही ( आप्यते ) ग्रहण किया जाता है । १७. (अग्निना अग्निः) यज्ञ में प्रदीप्त अग्नि से (अग्निः) अग्रणी अग्नि के समान तेजस्वी राजा के सेनापति व सभापति की तुलना की जाती है ।

    ऋषि | देवता | छन्द | स्वर - यज्ञः। अनुष्टुप् । गांधारः ॥

    इस भाष्य को एडिट करें
    Top