Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 39
    ऋषिः - वैखानस ऋषिः देवता - विद्वांसो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    0

    पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑सा॒ धियः॑। पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑॥३९॥

    स्वर सहित पद पाठ

    पुनन्तु॑। मा॒। दे॒व॒ज॒ना इति॑ देवऽज॒नाः। पु॒नन्तु॑। मन॑सा। धियः॑। पु॒नन्तु॑। विश्वा॑। भू॒तानि॑। जात॑वेद॒ इति॒ जात॑ऽवेदः। पु॒नी॒हि। मा॒ ॥३९ ॥


    स्वर रहित मन्त्र

    पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥


    स्वर रहित पद पाठ

    पुनन्तु। मा। देवजना इति देवऽजनाः। पुनन्तु। मनसा। धियः। पुनन्तु। विश्वा। भूतानि। जातवेद इति जातऽवेदः। पुनीहि। मा॥३९॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 39
    Acknowledgment

    भावार्थ -
    (मा) मुझको (देवजना:) विद्वान्, दानशील, गुरु, सूर्य आदि जन (पुनन्तु ) पवित्र करें। ( मनसा धियः) विचार करे मन, विज्ञान से युक्त, किये कर्म भी मुझे पवित्र करें। (विश्वा) समस्त (भूतानि ) प्राणिगण और पृथिवी, अप, तेज, वायु, आकाश आदि पदार्थ और हे ( जातवेदः ) सविद्वान् और परमेश्वर ! ये सब ( मा पुनन्तु) मुझे पवित्र करें ।

    ऋषि | देवता | छन्द | स्वर - देवजना विद्वांसः । अनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top