Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 69
    ऋषिः - शङ्ख ऋषिः देवता - पितरो देवताः छन्दः - त्रिष्टुप् स्वरः - धैवतः
    1

    अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ऽअग्नऽऋ॒तमा॑शुषा॒णाः। शुचीद॑य॒न् दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ऽअरु॒णीरप॑ व्रन्॥६९॥

    स्वर सहित पद पाठ

    अध॑। यथा॑। नः॒। पि॒तरः॑। परा॑सः। प्र॒त्नासः॑। अ॒ग्ने॒। ऋ॒तम्। आ॒शु॒षा॒णाः। शुचि॑। इत्। अ॒य॒न्। दीधि॑तिम्। उ॒क्थ॒शासः॑। उ॒क्थ॒शास॒ इत्यु॑क्थ॒ऽशसः॑। क्षामा॑। भि॒न्दन्तः॑। अ॒रु॒णीः। अप॑। व्र॒न् ॥६९ ॥


    स्वर रहित मन्त्र

    अधा यथा नः पितरः परासः प्रत्नासोऽअग्नऽऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥


    स्वर रहित पद पाठ

    अध। यथा। नः। पितरः। परासः। प्रत्नासः। अग्ने। ऋतम्। आशुषाणाः। शुचि। इत्। अयन्। दीधितिम्। उक्थशासः। उक्थशास इत्युक्थऽशसः। क्षामा। भिन्दन्तः। अरुणीः। अप। व्रन्॥६९॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 69
    Acknowledgment

    भावार्थ -
    हे (अग्ने) विद्वन् ! (अध) और (यथा) जिस प्रकार (नः) हमारे (परासः) पर, उत्कृष्ट पद को प्राप्त (प्रनासः) पूर्व के ( पितरः ) गुरु जन (शुचि) शुद्ध, पवित्र ( ऋतम् ) सत्य, परम ज्ञान को (आशुषाणाः) प्राप्त हुए और (उक्थशासः) ज्ञानोपदेश करते हुए (क्षामाः भिन्दन्तः) विनाशकारिणी नीच प्रवृत्तियों को भेदते हुए, वा भूमियों पर कृषि करते हुए किसान के समान (दीधितिम् ) पोषक अन्नवत् ज्ञान या आदित्यस्वरूप परमेश्वर को ( अप ब्रन् ) प्राप्त होते हैं; और (अप) सुदूरवर्ती (अरुणी:) प्रकाशमय उच्चकोटि की भूमियों को (व्रन्) प्राप्त होते हैं ।

    ऋषि | देवता | छन्द | स्वर - शंखः । पितरः । त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top