Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 3
    ऋषिः - आभूतिर्ऋषिः देवता - सोमो देवता छन्दः - भुरिक् त्रिष्टुप् स्वरः - धैवतः
    1

    वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑। वा॒योः पू॒तः प॒वित्रे॑ण प्राङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑॥३॥

    स्वर सहित पद पाठ

    वा॒योः। पू॒तः। प॒वित्रे॑ण। प्र॒त्यङ्। सोमः॑। अतिद्रु॑त॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑। वा॒योः। पू॒तः। प॒वित्रेण॑। प्राङ्। सोमः॑। अति॑द्रुत॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑ ॥३ ॥


    स्वर रहित मन्त्र

    वायोः पूतः पवित्रेण प्रत्यङ्क्सोमोऽअतिद्रुतः । इन्द्रस्य युज्यः सखा वायोः पूतः पवित्रेण प्रत्यङ्क्सोमोऽअतिद्रुतः इन्द्रस्य युज्यः सखा ॥


    स्वर रहित पद पाठ

    वायोः। पूतः। पवित्रेण। प्रत्यङ्। सोमः। अतिद्रुत इत्यतिऽद्रुतः। इन्द्रस्य। युज्यः। सखा। वायोः। पूतः। पवित्रेण। प्राङ्। सोमः। अतिद्रुत इत्यतिऽद्रुतः। इन्द्रस्य। युज्यः। सखा॥३॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 3
    Acknowledgment

    भावार्थ -
    (सोमः) सोम, ऐश्वर्यवान् राजा ( प्रत्यङ् ) पीछे से (वायोः) वायु के समान तीव्र वेगवान् शत्रुरूप वृक्ष के शाखा- प्रशाखाओं और मूल को भी तोड़ देने में समर्थ सेनापति के ( पवित्रेण ) कण्टकशोधन करने वाले सेना-बल से (पूतः ) शुद्ध, पवित्र, शत्रुरहित होकर ( अतितः ) अत्यन्त अधिक वेग से आक्रमणकारी, तीक्ष्ण हो जाता है, वह राजा ( इन्द्रस्य ) ऐश्वर्यवान् सेनापति या राष्ट्र का भी (युज्य:) सदा साथ देने वाला (संखा) मित्र होता है । शत० १२ । ७ । ३ । १० ॥ इसी प्रकार (वायोः पवित्रेण पूतः) प्रचण्ड वायु के समान बलवान् पुरुष के शत्रुरूप कण्टकों के शोधन करने वाले बल से (पूतः) पवित्र या अभिषिक्त या शत्रुरहित होकर (सोमः) अभिषिक्त राजा ( प्राङ् अतिद्रुतः) आगे की तरफ वेग से बढ़ता है, वह ( इन्द्रस्य युज्यः सखा ) ऐश्वर्यवान् राष्ट्रवासी प्रजाजन का सदा का साथी और मित्र हो जाता है ।

    ऋषि | देवता | छन्द | स्वर - आभूतिर्ऋषिः । सोमो देवता । १ निचृद् गायत्री । २ विराड् गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top