अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - विराड्जगती
सूक्तम् - ब्रह्मौदन सूक्त
अदि॑ते॒र्हस्तां॒ स्रुच॑मे॒तां द्वि॒तीयां॑ सप्तऋ॒षयो॑ भूत॒कृतो॒ यामकृ॑ण्वन्। सा गात्रा॑णि वि॒दुष्यो॑द॒नस्य॒ दर्वि॒र्वेद्या॒मध्ये॑नं चिनोतु ॥
स्वर सहित पद पाठअदि॑ते: । हस्ता॑म् । स्रुच॑म् । ए॒ताम् । द्वि॒तीया॑म् । स॒प्त॒ऽऋ॒षय॑: । भू॒त॒ऽकृत॑: । याम् । अकृ॑ण्वन् । सा । गात्रा॑णि । वि॒दुषी॑ । ओ॒द॒नस्य॑ । दर्वि॑: । वेद्या॑म् । अधि॑ । ए॒न॒म् । चि॒नो॒तु॒ ॥१.२४॥
स्वर रहित मन्त्र
अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन्। सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥
स्वर रहित पद पाठअदिते: । हस्ताम् । स्रुचम् । एताम् । द्वितीयाम् । सप्तऽऋषय: । भूतऽकृत: । याम् । अकृण्वन् । सा । गात्राणि । विदुषी । ओदनस्य । दर्वि: । वेद्याम् । अधि । एनम् । चिनोतु ॥१.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 24
विषय - 'नर व नारी' ज्ञान संचेता बनें
पदार्थ -
१. स्वाध्याय को ज्ञानयज्ञ कहा जाए तो वाणी उस यज्ञ का 'नुच' बनती है [a wooden ladle]| (अदिते:) = अदीना देवमाता इस वेदज्ञान का यह (द्वितीयाम्) = दूसरा (हस्ताम्) = [हस् to brighten up] चमकता हुआ (स्त्रुचम्) = चम्मच है [वाग् वै खुच:-श०६।३।१।८]। यह वाणीरूप चम्मच वह चम्मच है (यां एताम्) = जिस वाणीरूप चम्मच को (सप्त ऋषयः) = प्रभु का पूजन करनेवाले व वासनाओं का संहार करनेवाले [सर्प to worship, ऋtokill] (भूतकृत:) = यथार्थ कर्मों को करनेवाले लोग (अकृण्वन्) = अपने अन्दर सम्पादित कराते हैं। इस वाणीरूप चम्मच द्वारा ही वे ज्ञानरूप घृत की आहुति हृदयरूप वेदि में प्रास कराते है। २. गृहपत्नी से कहते हैं कि (सा) = वह (दर्विः) = [दृ विदारणे] वासनाओं को विदीर्ण करनेवाली तू (ओदनस्य) = इस ब्रह्मौदन के (गात्राणि विदुषी) = अङ्गों को जानती हुई (वेद्याम्) = हृदयबेदि में (एनम्) = इस ब्रह्मौदन को (अधिचिनोतु) = आधिक्येन संचित करनेवाली हो। तू भी खुब ही ज्ञान को प्राप्त करनेवाली बन।
भावार्थ -
घर में पुरुष भी 'सप्त ऋषि व भूतकृत्' बनकर वाणी द्वारा ज्ञान को प्राप्त करे तथा गृहपनी भी वासनाओं को विदीर्ण करनेवाली बनकर ज्ञान का संचय करे।
इस भाष्य को एडिट करें