अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
सा॒कं स॑जा॒तैः पय॑सा स॒हैध्युदु॑ब्जैनां मह॒ते वी॒र्याय। ऊ॒र्ध्वो नाक॒स्याधि॑ रोह वि॒ष्टपं॑ स्व॒र्गो लो॒क इति॒ यं वद॑न्ति ॥
स्वर सहित पद पाठसा॒कम् । स॒ऽजा॒तै: । पय॑सा । स॒ह । ए॒धि॒ । उत् । उ॒ब्ज॒ । ए॒ना॒म् । म॒ह॒ते । वी॒र्या᳡य । ऊ॒र्ध्व: । नाक॑स्य । अधि॑ । रो॒ह॒ । वि॒ष्टप॑म् । स्व॒:ऽग: । लो॒क: । इति॑ । यम् । वद॑न्ति ॥१.७॥
स्वर रहित मन्त्र
साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय। ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥
स्वर रहित पद पाठसाकम् । सऽजातै: । पयसा । सह । एधि । उत् । उब्ज । एनाम् । महते । वीर्याय । ऊर्ध्व: । नाकस्य । अधि । रोह । विष्टपम् । स्व:ऽग: । लोक: । इति । यम् । वदन्ति ॥१.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 7
विषय - शक्तिरक्षण व स्वर्ग
पदार्थ -
१. हे अग्ने ! (सजातैः साकम्) = अपने समान उत्पत्तिवालों के साथ (पयसा सह) = [क्षत्र वै पयः, श० १२१७।३।८] क्षत्र [बल] के साथ (एधि) = तू निवास करनेवाला हो। (एनाम्) = इस भूमि को (महते वीर्याय) = महान् पराक्रम के लिए (उदुब्ज) = उन्नत कर। २. (ऊर्ध्व:) = उन्नत होता हुआ तू (नाकस्य विष्टपम्) = दुःख से असम्भिन्न लोक में (अधिरोह) = अधिरूढ़ हो, (यम्) = जिस लोक को ('स्वर्ग: लोकः' इति) = स्वर्गलोक इसप्रकार (वदन्ति) = कहते हैं।
भावार्थ -
हम शक्ति का वर्धन करते हुए उन्नत होने का ध्यान करें। यह शक्ति का रक्षण ही हमें उन्नत करके 'स्वर्गलोक' में स्थितिवाला करता है।
इस भाष्य को एडिट करें