अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 32
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
बभ्रे॒ रक्षः॑ स॒मद॒मा व॑पै॒भ्योऽब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्। पु॑री॒षिणः॒ प्रथ॑मानाः पु॒रस्ता॑दार्षे॒यास्ते॒ मा रि॑षन्प्राशि॒तारः॑ ॥
स्वर सहित पद पाठब॒भ्रे । रक्ष॑: । स॒ऽमद॑म् । आ । व॒प॒ । ए॒भ्य॒: । अब्रा॑ह्मणा: । य॒त॒मे । त्वा॒ । उ॒प॒ऽसीदा॑न् । पु॒रीषिण॑: । प्रथ॑माना: । पु॒रस्तात् । आ॒र्षे॒या: । ते॒ । मा । रि॒ष॒न् । प्र॒ऽअ॒शि॒तार॑: ॥१.३२॥
स्वर रहित मन्त्र
बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान्। पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन्प्राशितारः ॥
स्वर रहित पद पाठबभ्रे । रक्ष: । सऽमदम् । आ । वप । एभ्य: । अब्राह्मणा: । यतमे । त्वा । उपऽसीदान् । पुरीषिण: । प्रथमाना: । पुरस्तात् । आर्षेया: । ते । मा । रिषन् । प्रऽअशितार: ॥१.३२॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 32
विषय - ज्ञान से अभिमान-विनाश
पदार्थ -
१. (बभ्रे) = हे पोषण करनेवाले ब्रह्मौदन [ज्ञान के भोजन] ! (यतमे) = जितने भी (अब्राह्मणाः) = ब्रह्म को न जाननेवाले अज्ञानी पुरुष (त्वा उपसीदान्) = तेरी उपासना करें, अर्थात् ज्ञान-प्रासि में प्रवृत्त हों, (एभ्यः) = इनके लिए तू (सः मदं रक्षः) = मद [अभिमान] से युक्त राक्षसी वृत्तियों को (आवप) = काटनेवाला बन। २. (ते प्राशितार:) = वे ब्रह्मौदन का अशन करनेवाले (मा रिषन्) = राक्षसी वृत्तियों से हिंसित न हों। ये (पुरीषिण:) = पालन व पूरण करनेवाले हों। (पुरस्तात् प्रथमाना:) = आगे और आगे शक्तियों का विस्तार करते हुए (आर्षेयाः) = [ऋषौ भवाः, ऋषिर्वेदः] वेदज्ञान में निवास करनेवाले हों।
भावार्थ -
ज्ञान हमारे जीवन से अभिमानयुक्त सब राक्षसी वृत्तियों को दूर करे। इस ज्ञान को प्राप्त करनेवाले हम पालन व पूरण करनेवाले बनें, आगे और आगे शक्तियों को विस्तृत करते चलें तथा ज्ञान में ही निवास करनेवाले हों।
इस भाष्य को एडिट करें