अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 34
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
य॒ज्ञं दुहा॑नं॒ सद॒मित्प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्। प्र॑जामृत॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ॥
स्वर सहित पद पाठय॒ज्ञम् । दुहा॑नम् । सद॑म् । इत् । प्रऽपी॑नम् । पुमां॑सम् । धे॒नुम् । सद॑नम् । र॒यी॒णाम् । प्र॒जा॒ऽअ॒मृ॒त॒त्वम् । उ॒त । दी॒र्घम् । आयु॑: । रा॒य: । च॒ । पोषै॑: । उप॑ । त्वा॒ । स॒दे॒म॒ ॥१.३४॥
स्वर रहित मन्त्र
यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम्। प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥
स्वर रहित पद पाठयज्ञम् । दुहानम् । सदम् । इत् । प्रऽपीनम् । पुमांसम् । धेनुम् । सदनम् । रयीणाम् । प्रजाऽअमृतत्वम् । उत । दीर्घम् । आयु: । राय: । च । पोषै: । उप । त्वा । सदेम ॥१.३४॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 34
विषय - प्रजामृतत्वम्-दीर्घम् आयु:-ऐश्वर्यम्
पदार्थ -
१. हे प्रभो! ज्ञान प्राप्त करते हुए हम (त्वा उपसदेम) = आपके समीप प्रास हों, जो आप (यज्ञं दुहानम्) = सब यज्ञों का प्रपूरण करनेवाले हैं। (सदम् इत् प्रपीनम्) = सदा से ही प्रवृद्ध हैं। (पुमांसम्) [पू+डुयसुन] = पवित्र करनेवाले हैं (धेनुम्) = ज्ञानदुग्ध का पान करानेवाले तथा (रयीणां सदनम्) = सब ऐश्वयों का (निवास) = स्थान हैं। २. आपकी उपासना करते हुए हम (प्रजामृतत्वम्) = [प्रजया अमृतत्त्वम् 'प्रजाभिरग्ने अमृतत्वमश्याम्'-ऋ०५।४।१०] प्रजाओं के द्वारा अमृतत्त्व को, उत और (दीर्घम् आयु:) = दीर्घ जीवन को, (च) = तथा (रायः पोषैः) = धन के पोषणों के साथ उत्तम आयुष्य को [उपसदेम-उपगम्यास्म] प्राप्त हों।
भावार्थ -
प्रभु यज्ञों का पूरण करनेवाले, सदा से वृद्ध, पवित्र करनेवाले, ज्ञानदुग्ध का पान करानेवाले व धनों के कोश हैं। हम प्रभु की उपासना करते हुए प्रजाओं के द्वारा अमृतत्व को, दीर्घजीवन व ऐश्वर्य को प्राप्त करें।
इस भाष्य को एडिट करें