Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 12
    ऋषिः - प्रजापतिर्ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृत् प्रकृतिः स्वरः - धैवतः
    0

    प्र॒थ॒मा द्वि॒तीयै॑र्द्वि॒तीया॑स्तृ॒तीयै॑स्तृ॒तीयाः॑ स॒त्येन॑ स॒त्यं य॒ज्ञेन॑ य॒ज्ञो यजु॑र्भि॒र्यजू॑षि॒ साम॑भिः॒ सामा॑न्यृ॒ग्भिर्ऋचः॑। पुरोऽनुवा॒क्याभिः पुरोऽनुवा॒क्या या॒ज्याभिर्या॒ज्या वषट्का॒रैर्व॑षट्का॒राऽ आहु॑तिभि॒राहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु॒ भूः स्वाहा॑॥१२॥

    स्वर सहित पद पाठ

    प्र॒थ॒मा। द्वि॒तीयैः॑। द्वि॒तीयाः॑। तृ॒तीयैः॑। तृ॒तीयाः॑। स॒त्येन॑। स॒त्यम्। य॒ज्ञेन॑। य॒ज्ञः। यजु॑र्भि॒रिति॒ यजुः॑ऽभिः। यजू॑षि। साम॑भि॒रिति॒ साम॑ऽभिः। सामा॑नि। ऋ॒ग्भिरित्यृ॒क्ऽभिः। ऋचः॑। पु॒रो॒नु॒वा॒क्या᳖भि॒रिति॑ पुरःऽअनुवा॒क्याभिः। पु॒रो॒नु॒वा॒क्या॒ इति॑ पुरःऽअनुवा॒क्याः । भिः᳖या॒ज्या । ᳖या॒ज्याः। व॒ष॒ट्का॒रैरिति॑ वषट्ऽका॒रैः। राःकाष॒ट्का॒रा इति॑ वषट्ऽव ।आहु॑तिभि॒रित्याहु॑तिऽभिः। आहु॑तय॒ इत्याऽहु॑तयः। मे॒। कामा॑न्। सम्। अ॒र्ध॒य॒न्तु॒। भूः। स्वाहा॑ ॥१२ ॥


    स्वर रहित मन्त्र

    प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यँयज्ञेन यज्ञो यजुर्भिर्यजूँषि सामभिः सामान्यृग्भिरृचः पुरोनुवाक्याभिः पुरोनुवाक्या याज्याभिर्याज्या वषट्कारैर्वषट्काराऽआहुतिभिरहुतयो मे कामान्त्समर्धयन्तु भूः स्वाहा ॥


    स्वर रहित पद पाठ

    प्रथमा। द्वितीयैः। द्वितीयाः। तृतीयैः। तृतीयाः। सत्येन। सत्यम्। यज्ञेन। यज्ञः। यजुर्भिरिति यजुःऽभिः। यजूषि। सामभिरिति सामऽभिः। सामानि। ऋग्भिरित्यृक्ऽभिः। ऋचः। पुरोनुवाक्याभिरिति पुरःऽअनुवाक्याभिः। पुरोनुवाक्या इति पुरःऽअनुवाक्याः। याज्याभिः। याज्याः। वषट्कारैरिति वषट्ऽकारैः। वषट्कारा इति वषट्ऽकाराः। आहुतिभिरित्याहुतिऽभिः। आहुतय इत्याऽहुतयः। मे। कामान्। सम्। अर्धयन्तु। भूः। स्वाहा॥१२॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 12
    Acknowledgment

    भावार्थ -
    (प्रथमा) प्रथम कोटि के विद्वान्, देव, रक्षकजन ( द्वितीयैः ) द्वितीय कोटि के विद्वानों, रक्षकों के साथ मिलकर हमारे कामनायोग्य पदार्थों की वृद्धि करें और (द्वितीयाः) द्वितीय कोटि के विद्वान् (तृतीयैः) तृतीय, सर्वोत्तम कोटि के विद्वान् पुरुषों से मिल कर और (तृतीयाः) तीसरे उच्च कोटि के विद्वान् (सत्येन ) सत्य व्यवहार, वेदानुकूल न्यायऔर धर्म से युक्त होकर, (सत्यं यज्ञेन ) सत्य, व्यवहार भी, यज्ञ, परस्पर आदर और संगति और सत्यवाणी से सम्पन्न होकर, (यज्ञ: यजुभिः) यज्ञ, यजुर्वेद के मन्त्रों से, वाणी को मानस विचारों से, और प्रजापालन को क्षत्रियों से और (यजूंपि सामभिः) आयुर्वेद के मन्त्रों को सामवेदोक्त गायनों से (सामानि ऋग्भिः) सामवेद के गायनों को ऋग्वेद की ऋचाओं से, (ऋचः पुरोऽनुवाक्याभिः) ऋचाओं को पुरोनुवाक्या अर्थात् अथर्ववेद के प्रकरणों से (पुरोऽनुवाक्याः) पुरोनुवाक्याओं को (याज्याभिः) यज्ञों में आहुति काल में पढ़ने योग्य ऋचाओं से, (याज्याः वषट्कारैः) याज्या ऋचाओं को वषटकारों या स्वाहाकारों से ( वषट्काराः आहुतिभिः) वपट्- कार अर्थात् स्वाहाकार आहुतियों से समृद्ध करें। और ( आहुतय: ) आहुतियां ( मे कामान् ) मेरा समस्त कामनाओं को (समर्धयन्तु) समृद्ध करें । (भूः स्वाहा ) एक समस्त पृथिवीं न्याय नीति द्वारा मेरे वश में अच्छी प्रकार हो । (१) 'सत्यं' - तद् यत् सत्यं त्रयी सा विद्या २।७।५। १।१८ ॥ सत्यं वा ऋतम् २।७।३।१।२३॥ यो वै धर्मः सत्यं वै तत् । सत्यं वदन्तमाहुर्धर्मं वदतीति । धर्म वा वदन्त सत्यं वदतीति । श० १४ ।४। २। २६ ॥ व्रतस्य रूपं यत् सत्यम् । श० १२।८।२।५॥ एक ह वै देवा व्रतं चरन्ति सत्यमेव । श० ३।४।२।८॥ (२) 'यज्ञ : ' - स ( सोमः ) तायमानों जायते स यत् जायते तस्माद् यञ्जः । यञ्जो ह वै नाम एतत् यद् यज्ञः । श० ३।७।४।२३॥ यज्ञो वै विशः । यज्ञे ह सर्वाणि भूतानि प्रतिष्ठितानि । श० ८।७।३।२१॥ वागू यज्ञस्य रूपम् । श० १२।८।२।४॥ ( ३ ) 'यजूंषि' - एष हि यद् इदं सर्वं जनयति । एतं यन्तमिदमनुप्रजायते । तस्माद् वायुरेव यजुः । अयमेवाकाशो जूः । यदिदमन्तरिक्षमेतं हि आकाश- मनुजायते तदेतद्यजुर्वायुश्चान्तरिक्षं यच्च जूश्च । तस्माद् यजुः ।श०१०।३।५।२॥ 'इषे त्वा । उर्जे त्वा । इत्येवमादि कृत्वा यजुर्वेदमधीयते । गो० पू० १।२७॥ मन एव यजूंषि । श० ४।६।७।५ ॥ यजुर्वेदं क्षत्रियस्याहु- यौनिम् । तै० ३।१२।१।२ ॥ (४) 'सामानि ' – देवाः सोमं साम्ना समानयन् । तत्साम्नः सामत्वम् । तै२।२।८।७॥ स प्रजापतिः हैवं षोडशधा आत्मानं विकृत्य सार्धं समैत् । तद् यत्सार्धं समैत् तत्साम्नःसामत्वम् ।जै०३।१।४।७॥ तद् यत् संयन्ति तस्मात्साम । जै० ३०।१।३।३।६॥ तद्यदेष सर्वैर्लोकैः समः तस्मात् साम । जै० ३०।१।२२।५॥ सा च अमश्चेति तत्साम अभवत् । जै० ३०।१।५।३।२॥ साम हि नाष्ट्राणां रक्षसामपहन्ता ।श० ४।७।५।६॥ क्षत्रं वै साम । श० १२।८।३।२३॥ साम हि सत्याशीः । - ता० ११।१०।१०॥ धर्म इन्द्रो राजा । तस्य देवाः विशः । सामानि वेदः । श० १३।४।३।१४॥ (५) 'ऋच: ' - प्राणा वा ऋक् । कौ० ७।१०॥ वाग् ऋक | जै० ३। ४।२३। ४॥ अमृतं ऋक् । कौ० ७।१०॥ अस्थि वा ऋक् । ३।४।२३।४॥ । श० ७।५।२।२५॥ मुय आहुतयो यदृचः । श० १। ५। ६। ४॥ ( ६ ) 'पुरोऽ- नुवाक्या: ' - प्राण एव पुरोऽनुवाक्या । श० १४। ६ ।१। १२। पृथिवीलोक- मेव पुरोनुवाक्यया यजति । शत० १४। ६।१। ९ ॥ ( ७ ) ' याज्या' – इयं पृथिवी याज्या । श० १।४।२।१९॥ वृष्टि याज्या विद्युदेव । ऐ० २।४॥ अन्नं वै याज्या । गो० उ० ३।२२॥ प्रत्तिर्वै याज्या पुण्या लक्ष्मीः । ऐ० ३।४०॥ (८) ‘वषट्काराः' - स वै 'वौक्' इति करोति । वाग् वै वषट्- कारः वाग् रेतः । रेत एतत् सिञ्चति । पड़ इति ऋतवः । ऋतवो वै षट | ऋतुष्वेवैतद् रेतः सिच्यते । यो धाता स एव वषट्कारः । ऐ० ३।४९ ॥ (९) 'आहुतय: ' - तद् यदाह्वयति तस्मादाहुतिर्नाम । श० ११।२।२॥ आहितयो ह वै ता आहुतय इत्याचक्षते । श० १०।६।१।२॥ अर्थात् – प्रथम श्रेणी के द्वितीय श्रेणी के पुरुषों से बलवान् बनें, द्वितीय कोटि के तृतीय अर्थात् उच्च कोटि के पुरुषों से समृद्ध हों। उच्च कोटि के लोग सत्य, न्याय और धर्म से बढ़ें। सत्य वाग् यज्ञ से, यज्ञ सत्य व्यवहार को बढ़ावें । यज्ञ यजुओं से बढ़े अर्थात् वाणी, मन के विचार से पुष्ट हो और प्रजा का परस्पर संगठन वायु के समान बलवान् और अन्तरिक्ष के समान आवरणकारी रक्षक राजा के बल से बढ़े । यजुर्वेद सामवेद से बढ़े अर्थात् क्षात्रबल सबके समान सहकार्यकारिता पुष्ट हो । सामवेद ऋक से बढ़े अर्थात् क्षत्रिय लोग वैश्यों की सहायता से बर्डे । ऋचाएं पुरोनुवाक्या से बढ़ें अर्थात् अन्न का बल प्राण या अन्न की वृद्धि से हो। पुरोनुवाक्या याज्या से बढ़े अर्थात् पुण्य लक्ष्मी अन्न सम्पत्ति से बढ़ें। याज्या वषट्कार से बढ़े अर्थात् पुण्य लक्ष्मी वीर्य और सामर्थ्य की वृद्धि से बढ़े । वषटकार आहुतियों से बढ़े अर्थात् बल वीर्य परस्पर के संघर्ष और स्थिर सम्पत्तियों के प्रधान कर्त्तव्य रक्षणों से बढे । शत० १२।८।३ । ३०॥

    ऋषि | देवता | छन्द | स्वर - प्रजापतिः । विश्वेदेवाः । प्रकृतिः । धैवतः ॥

    इस भाष्य को एडिट करें
    Top