Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 49
    ऋषिः - वामदेव ऋषिः देवता - इन्द्रो देवता छन्दः - पङ्क्तिः स्वरः - पञ्चमः
    1

    आ नऽइन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च। तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ॥४९॥

    स्वर सहित पद पाठ

    आ। नः॒। इन्द्रः॑। हरि॑भि॒रिति॒ हरि॑ऽभिः। या॒तु॒। अच्छ॑। अ॒र्वा॒ची॒नः। अव॑से। राध॑से। च॒। तिष्ठा॑ति। व॒ज्री। म॒घवेति म॒घऽवा॑। वि॒र॒प्शीति॑ विऽर॒प्शी। इ॒मम्। य॒ज्ञम्। अनु॑। नः॒। वाज॑साता॒विति॒ वाज॑ऽसातौ ॥४९ ॥


    स्वर रहित मन्त्र

    आ नऽइन्द्रो हरिभिर्यात्वच्छार्वाचीनोवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमँयज्ञमनु नो वाजसातौ ॥


    स्वर रहित पद पाठ

    आ। नः। इन्द्रः। हरिभिरिति हरिऽभिः। यातु। अच्छ। अर्वाचीनः। अवसे। राधसे। च। तिष्ठाति। वज्री। मघवेति मघऽवा। विरप्शीति विऽरप्शी। इमम्। यज्ञम्। अनु। नः। वाजसाताविति वाजऽसातौ॥४९॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 49
    Acknowledgment

    भावार्थ -
    ( वज्री) वीर्यवान्, शस्त्रबल से युक्त, (मघवा ) ऐश्वर्यवान्, (विरपूशी) महान्, (इन्द्रः) इन्द्र, सेनापति, (अर्वाचीनः ) अभिमुख दिशा में आगे की तरफ बढ़ने वाला, सदा उदयशील (नः) हमारे (अवसे) रक्षा और ( राधसे च) ऐश्वर्य की वृद्धि के लिये (अच्छ) भली प्रकार (आयातु) बागे बढ़े । वह (वाजसातौ) संग्राम में या ज्ञान और ऐश्वर्य की प्राप्ति के लिये ( इमं यज्ञम् ) इस यज्ञ, प्रजापति के महान् कार्य को ( अनु तिष्ठाति ) करे ।

    ऋषि | देवता | छन्द | स्वर - इन्द्रो देवता । पंक्तिः ।पंचमः ॥

    इस भाष्य को एडिट करें
    Top