Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 6
    ऋषिः - प्रजापतिर्ऋषिः देवता - सभापतिर्देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    0

    जि॒ह्वा मे॑ भ॒द्रं वाङ् महो॒ मनो॑ म॒न्युः स्व॒राड् भामः॑। मोदाः॑ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सहः॑॥६॥

    स्वर सहित पद पाठ

    जि॒ह्वा। मे॒। भ॒द्रम्। वाक्। महः॑। मनः॑। म॒न्युः। स्व॒राडिति॑ स्व॒ऽराट्। भामः॑। मोदाः॑। प्र॒मो॒दा इति॑ प्रऽमो॒दाः। अ॒ङ्गुलीः॑। अङ्गा॑नि। मि॒त्रम्। मे॒। सहः॑ ॥६ ॥


    स्वर रहित मन्त्र

    जिह्वा मे भद्रँवाङ्महो मनो मन्युः स्वराड्भामः । मोदाः प्रमोदाऽअङ्गुलीरङ्गानि मित्रम्मे सहः ॥


    स्वर रहित पद पाठ

    जिह्वा। मे। भद्रम्। वाक्। महः। मनः। मन्युः। स्वराडिति स्वऽराट्। भामः। मोदाः। प्रमोदा इति प्रऽमोदाः। अङ्गुलीः। अङ्गानि। मित्रम्। मे। सहः॥६॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 6
    Acknowledgment

    भावार्थ -
    ( जिह्वा मे भद्रम् ) शरीर में जिह्वा के समान (मे) मेरे राष्ट्र में (भद्रम् ) सब कल्याण के कार्य हैं। (वाक् महः ) वाणी विज्ञान है । (मनः मन्युः) मन ज्ञानवान् पुरुष के समान है । (स्वराड्भामः) स्वराड् का पद शरीर में विद्यमान क्रोध के समान है । (मोदाः प्रमोदाः) राष्ट्र में विद्यमान आमोद, प्रमोद (अङ्गुलीः अङ्गानि ) हाथ की अंगुलियों और अन्य अंगों के समान हैं । (सहः) शत्रु के पराजय करने में समर्थ सैन्य( मे मित्रम् ) मेरा मित्र है । अध्यात्म में – अन्न ग्रहण और वचन दान-करने वाली जिह्वा, वाणी मुझे ( भद्रम् ) कल्याण दे, वाणी मेरा यश का कारण हो, मन मननशील हो, क्रोध व तेज तेजस्वी हो, हाथ आदि मेरे मित्रवत् हों ।

    ऋषि | देवता | छन्द | स्वर - प्रजापतिः । सभापतिः । अनुष्टुप् । गांधारः ॥

    इस भाष्य को एडिट करें
    Top