Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 2
    ऋषिः - प्रजापतिर्ऋषिः देवता - सभोशो देवता छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    0

    निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा। साम्रा॑ज्याय सु॒क्रतुः॑। मृ॒त्योः पा॑हि वि॒द्योत् पा॑हि॥२॥

    स्वर सहित पद पाठ

    नि। स॒सा॒द॒। धृ॒तव्र॑त॒ इति॑ धृ॒तऽव्र॑तः। वरु॑णः। प॒स्त्या᳕सु। आ। साम्रा॑ज्या॒येति॒ साम्ऽरा॑ज्याय। सु॒क्रतु॒रिति॑ सु॒ऽक्रतुः॑। मृ॒त्योः। पा॒हि॒। वि॒द्योत्। पा॒हि॒ ॥२ ॥


    स्वर रहित मन्त्र

    निषसाद घृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः । मृत्योः पाहि विद्योत्पाहि॥


    स्वर रहित पद पाठ

    नि। ससाद। धृतव्रत इति धृतऽव्रतः। वरुणः। पस्त्यासु। आ। साम्राज्यायेति साम्ऽराज्याय। सुक्रतुरिति सुऽक्रतुः। मृत्योः। पाहि। विद्योत्। पाहि॥२॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 2
    Acknowledgment

    भावार्थ -
    ( धृतव्रतः) व्रतों, नियमों को धारण करने वाला, (सु-क्रतुः ) उत्तम प्रज्ञावान्, कर्म कुशल पुरुष (वरुणः) सर्वश्रेष्ठ, प्रजा के कष्टों को वारण करनेहारा (पस्त्यासु ) न्यायगृहों, या प्रजाओं के बीच, (आ निससाद) साक्षात् विराजे । हे राजन् ! तू ( मृत्योः ) प्रजा को मृत्यु कारणों से (पाहि) बचा । (विद्योत् ) विद्युत् के समान अग्नि आदि के बने अस्त्रों से ( पाहि ) बचा । अर्थात् राजा प्रजा की अकारण, एवं अकाल मृत्यु और शत्रु के आक्रमणों से रक्षा करे ।

    ऋषि | देवता | छन्द | स्वर - प्रजापतिः । सभेशः । भुरिग् उष्णिक । ऋषभः ॥

    इस भाष्य को एडिट करें
    Top