Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 16
    ऋषिः - प्रजापतिर्ऋषिः देवता - सूर्य्यो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    1

    यदि॒ जाग्र॒द् यदि॒ स्वप्न॒ऽएना॑सि चकृ॒मा व॒यम्। सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वꣳह॑सः॥१६॥

    स्वर सहित पद पाठ

    यदि॑। जाग्र॑त्। यदि॑। स्वप्ने॑। एना॑सि। च॒कृ॒म। व॒यम्। सूर्यः॑। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अꣳह॑सः ॥१६ ॥


    स्वर रहित मन्त्र

    यदि जाग्रद्यदि स्वप्नऽएनाँसि चकृमा वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः ॥


    स्वर रहित पद पाठ

    यदि। जाग्रत्। यदि। स्वप्ने। एनासि। चकृम। वयम्। सूर्यः। मा। तस्मात्। एनसः। विश्वात्। मुञ्चतु। अꣳहसः॥१६॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 16
    Acknowledgment

    भावार्थ -
    ( यदि जाग्रत्) यदि जागते और (यदि स्वप्ने ) यदि सोते में भी ( वयम् ) हम (एनांसि ) पाप ( चकृम ) करें तो (सूर्यः) सूर्य के समान तेजस्वी परमेश्वर, विद्वान्, राजा ( मा ) तुझको (तस्मात् एनसः ) उस पाप से और ( विश्वात् अंहसः ) समस्त प्रकार के पाप से (मुञ्चतु ) मुक्त करे । शत० १२ । ७ । २ । २ ॥

    ऋषि | देवता | छन्द | स्वर - सूर्यो देवता । निचृद् अनुष्टुप । गांधारः ॥

    इस भाष्य को एडिट करें
    Top