यजुर्वेद - अध्याय 20/ मन्त्र 16
ऋषिः - प्रजापतिर्ऋषिः
देवता - सूर्य्यो देवता
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
1
यदि॒ जाग्र॒द् यदि॒ स्वप्न॒ऽएना॑सि चकृ॒मा व॒यम्। सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वꣳह॑सः॥१६॥
स्वर सहित पद पाठयदि॑। जाग्र॑त्। यदि॑। स्वप्ने॑। एना॑सि। च॒कृ॒म। व॒यम्। सूर्यः॑। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अꣳह॑सः ॥१६ ॥
स्वर रहित मन्त्र
यदि जाग्रद्यदि स्वप्नऽएनाँसि चकृमा वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः ॥
स्वर रहित पद पाठ
यदि। जाग्रत्। यदि। स्वप्ने। एनासि। चकृम। वयम्। सूर्यः। मा। तस्मात्। एनसः। विश्वात्। मुञ्चतु। अꣳहसः॥१६॥
विषय - विद्वानों का प्रजाजनों को असत्कर्मों और बन्धनों से छुड़ाना।
भावार्थ -
( यदि जाग्रत्) यदि जागते और (यदि स्वप्ने ) यदि सोते में भी ( वयम् ) हम (एनांसि ) पाप ( चकृम ) करें तो (सूर्यः) सूर्य के समान तेजस्वी परमेश्वर, विद्वान्, राजा ( मा ) तुझको (तस्मात् एनसः ) उस पाप से और ( विश्वात् अंहसः ) समस्त प्रकार के पाप से (मुञ्चतु ) मुक्त करे । शत० १२ । ७ । २ । २ ॥
ऋषि | देवता | छन्द | स्वर - सूर्यो देवता । निचृद् अनुष्टुप । गांधारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal