Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 50
    ऋषिः - गर्ग ऋषिः देवता - इन्द्रो देवता छन्दः - विराट् त्रिष्टुप् स्वरः - धैवतः
    0

    त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ हवे॑हवे सु॒हव॒ꣳ शूर॒मिन्द्र॑म्। ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्र॑ꣳ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑॥५०॥

    स्वर सहित पद पाठ

    त्रा॒तार॑म्। इन्द्र॑म्। अ॒वि॒तार॑म्। इन्द्र॑म्। हवे॑हव॒ इति॒ हवे॑ऽहवे। सु॒हव॒मिति॑ सु॒ऽहव॑म्। शूर॑म्। इन्द्र॑म्। ह्वया॑मि। श॒क्रम्। पु॒रु॒हू॒तमिति॑ पुरुऽहू॒तम्। इन्द्र॑म्। स्व॒स्ति। नः॒। म॒घवेति॑ म॒घऽवा॑। धा॒तु॒। इन्द्रः॑ ॥५० ॥


    स्वर रहित मन्त्र

    त्रातारमिन्द्रमवितारमिन्द्रँ हवेहवे सुहवँ शूरमिन्द्रम् । ह्वयामि शक्रम्पुरुहूतमिन्द्रँ स्वस्ति नो मघवा धात्विन्द्रः ॥


    स्वर रहित पद पाठ

    त्रातारम्। इन्द्रम्। अवितारम्। इन्द्रम्। हवेहव इति हवेऽहवे। सुहवमिति सुऽहवम्। शूरम्। इन्द्रम्। ह्वयामि। शक्रम्। पुरुहूतमिति पुरुऽहूतम्। इन्द्रम्। स्वस्ति। नः। मघवेति मघऽवा। धातु। इन्द्रः॥५०॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 50
    Acknowledgment

    भावार्थ -
    मैं ( इन्द्रम् ) शत्रुओं के विदारण करने वाले और ( त्राता- रम् ) कष्टों से बचाने वाले पुरुष को (ह्वयामि) बुलाता हूँ । (हवे-हवे) प्रत्येक संग्राम में मैं ( अवितारम् ) रक्षा करने वाले ( इन्द्रम् ) परमैश्वर्यवान् पुरुष को बुलाता हूँ । मैं ( सुहवम् ) उत्तम संग्राम करने वाले शूरवीर, (इन्द्रम् ) इस राष्ट्र के धारणकर्त्ता 'इन्द्र' राजा को बुलाता हूँ । मैं ( शुक्रम् ) शक्तिशाली, ( पुरुहूतम् ) बहुत प्रजाओं द्वारा स्वीकृत, ( इन्द्रम् ) अन्नादि के रक्षक पुरुष को (ह्वयामि) बुलाता हूँ | वह (मघ- वान् ) धनादि से समृद्ध (इन्द्रः) पृथ्वी का पालक (नः) हमें (स्वस्ति) कल्याण और सुख (धातु) प्रदान करे ।

    ऋषि | देवता | छन्द | स्वर - गर्ग ऋषिः । इन्द्रो देवता । विराट् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top