अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 20
दे॒वा व॒शाम॑याच॒न्मुखं॑ कृ॒त्वा ब्राह्म॑णम्। तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येति॒ मानु॑षः ॥
स्वर सहित पद पाठदे॒वा: । व॒शाम् । अ॒या॒च॒न् । मुख॑म् । कृ॒त्वा । ब्राह्म॑णम् । तेषा॑म् । सर्वे॑षाम् । अद॑दत् । हेड॑म् । नि । ए॒ति॒ । मानु॑ष: ॥४.२०॥
स्वर रहित मन्त्र
देवा वशामयाचन्मुखं कृत्वा ब्राह्मणम्। तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥
स्वर रहित पद पाठदेवा: । वशाम् । अयाचन् । मुखम् । कृत्वा । ब्राह्मणम् । तेषाम् । सर्वेषाम् । अददत् । हेडम् । नि । एति । मानुष: ॥४.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 20
भाषार्थ -
(देवाः) देवों ने (ब्राह्मणम्) ब्रह्मज्ञ तथा वेदज्ञ को (मुखं कृत्वा) मुखरूप या मुखिया बना कर (वशाम्) वशा की (अयाचन्) याचना की। (अददत्) न देता हुआ राजा (तेषां सर्वेषाम्) उन सब देवों के (हेडम्) अनादर को (न्येति) नितरां प्राप्त होता है।
टिप्पणी -
[सब दिव्यगुणी जन राजा का निरादर करने लगते हैं वाणी स्वातन्त्र्य न देने से। मुखम् (मन्त्र ५)। अददत्=अ+दद् (दाने)+शतृ। मानुषः=अर्थात् राजा कोई अलौकिक व्यक्ति नहीं, वह भी है तो मनुष्य ही। इसलिये प्रजा द्वारा बाधित किया जा सकता है]।