Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 40
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    प्रि॒यं प॑शू॒नां भ॑वति॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑। अथो॑ व॒शाया॒स्तत्प्रि॒यं यद्दे॑व॒त्रा ह॒विः स्यात् ॥

    स्वर सहित पद पाठ

    प्रि॒यम् । प॒शू॒नाम् । भ॒व॒ति॒ । यत् । ब्र॒ह्मऽभ्य॑: । प्र॒ऽदी॒यते॑ । अथो॒ इति॑ । व॒शाया॑: । तत् । प्रि॒यम् । यत् । दे॒व॒ऽत्रा । ह॒वि: । स्यात् ॥४.४०॥


    स्वर रहित मन्त्र

    प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते। अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात् ॥

    स्वर रहित पद पाठ

    प्रियम् । पशूनाम् । भवति । यत् । ब्रह्मऽभ्य: । प्रऽदीयते । अथो इति । वशाया: । तत् । प्रियम् । यत् । देवऽत्रा । हवि: । स्यात् ॥४.४०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 40

    भाषार्थ -
    (यद्) जो (ब्रह्मभ्यः) ब्रह्मज्ञों के लिये (प्रदीयते) वेदवाणी के प्रचार में स्वतन्त्रता दे दी जाती है तो (पशूनाम्) पशुओं का (प्रियम्) प्रिय अन्न (भवति) पैदा होता है। (अथो) तथा (वशायाः) वेदवाणी का भी (तत्) वह (प्रियम्) अभीष्ट सिद्ध हो जाता है कि (यद्) जो (देवत्रा) देवों को (हविः) हवि (स्यात्) प्राप्त हो।

    इस भाष्य को एडिट करें
    Top