Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 30
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    आ॒विरा॒त्मानं॑ कृणुते य॒दा स्थाम॒ जिघां॑सति। अथो॑ ह ब्र॒ह्मभ्यो॑ व॒शा या॒च्ञाय॑ कृणुते॒ मनः॑ ॥

    स्वर सहित पद पाठ

    आ॒वि: । आ॒त्मान॑म्। कृ॒णु॒ते॒ । य॒दा । स्थाम॑ । जिघां॑सति । अथो॒ इति॑ । ह॒ । ब्र॒ह्मऽभ्य॑: । व॒शा । या॒ञ्चाय॑ । कृ॒णु॒ते॒ । मन॑: ॥४.३०॥


    स्वर रहित मन्त्र

    आविरात्मानं कृणुते यदा स्थाम जिघांसति। अथो ह ब्रह्मभ्यो वशा याच्ञाय कृणुते मनः ॥

    स्वर रहित पद पाठ

    आवि: । आत्मानम्। कृणुते । यदा । स्थाम । जिघांसति । अथो इति । ह । ब्रह्मऽभ्य: । वशा । याञ्चाय । कृणुते । मन: ॥४.३०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 30

    भाषार्थ -
    (आविः आत्मानम्) अपने स्वरूप को प्रकट कर देती है (यदा) जब कि वशा अर्थात् वेदवाणी (स्थाम) निज स्थान अर्थात् ब्रह्मवेत्ता तथा वेदवेत्ता को (जिघांसति) जाना चाहती है। (अथ उ ह) तव निश्चय से (वशा) वेदवाणी (ब्रह्मभ्यः) वेदवेत्ताओं द्वारा (याञ्च्याय) निज याचना के लिये (मनः कृणुते) इच्छा करती है, अर्थात् ब्राह्मण मेरी माँग करें मुझे चाहें, ऐसी इच्छा करती है। [जिघांसति=जिगमिषति; हन् गतौ] आविरात्मानम्="उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवासाः" (ऋ० १०।७१।४)

    इस भाष्य को एडिट करें
    Top