Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 26
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    अ॒ग्नीषो॑माभ्यां॒ कामा॑य मि॒त्राय॒ वरु॑णाय च। तेभ्यो॑ याचन्ति ब्राह्म॒णास्तेष्वा वृ॑श्च॒तेऽद॑दत् ॥

    स्वर सहित पद पाठ

    अ॒ग्नीषोमा॑भ्याम् । कामा॑य । मि॒त्राय॑ । वरु॑णाय । च॒ । तेभ्य॑: । या॒च॒न्ति॒ । ब्रा॒ह्म॒णा: । तेषु॑ । आ । वृ॒श्च॒ते॒ । अद॑दत् ॥४.२६॥


    स्वर रहित मन्त्र

    अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च। तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत् ॥

    स्वर रहित पद पाठ

    अग्नीषोमाभ्याम् । कामाय । मित्राय । वरुणाय । च । तेभ्य: । याचन्ति । ब्राह्मणा: । तेषु । आ । वृश्चते । अददत् ॥४.२६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 26

    भाषार्थ -
    (अग्नीषोमाभ्याम्) राज्य में अग्नि और सोम की वृद्धि के लिये, (कामाय) काम्यपदार्थों के लिये, (मित्राय) मित्रों के लिये, (च वरुणाय) श्रेष्ठ व्यक्तियों के लिये, (तेभ्यः) उन सब के लिये, (ब्राह्मणाः) ब्रह्मज्ञ और वेदज्ञ विद्वान् (याचन्ति) वशा की याचना करते हैं, (अददत्) राजा न देता हुआ, (तेषु) उन में रहता हुआ भी (आ वृश्चते) पूर्णतया अपने आप को अलग कर लेता है।

    इस भाष्य को एडिट करें
    Top