अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 51
ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिणः॑। इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ॥
स्वर सहित पद पाठये । व॒शाया॑: । अदा॑नाय । वद॑न्ति । प॒रि॒ऽरा॒पिण॑: । इन्द्र॑स्य । म॒न्यवे॑ । जा॒ल्मा: । आ । वृ॒श्च॒न्ते॒ । अचि॑त्त्या ॥४.५१॥
स्वर रहित मन्त्र
ये वशाया अदानाय वदन्ति परिरापिणः। इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥
स्वर रहित पद पाठये । वशाया: । अदानाय । वदन्ति । परिऽरापिण: । इन्द्रस्य । मन्यवे । जाल्मा: । आ । वृश्चन्ते । अचित्त्या ॥४.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 51
भाषार्थ -
(ये) जो (परिरापिणः) सर्वत्र स्पष्ट आन्दोलनकारी लोग (वशायाः) वेदवाणी सम्बन्धी अधिकार के (अदानाय) न देने के लिये (वदन्ति) राजन्य को कहते हैं, वे (जाल्माः) जाल फैलाने वाले या जालिम (अचित्तया) निज अज्ञान के कारण (इन्द्रस्य) सम्राट् के (मन्यवे) क्रोध के लिये (आवृश्चन्ते) सब काटे जाते हैं।
टिप्पणी -
[परिरापिणः=परि (सर्वत्र)+रापिणः (रप व्याक्तायां वाचि)]