Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 21
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    हेडं॑ पशू॒नां न्येति ब्राह्म॒णेभ्योऽद॑दद्व॒शाम्। दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑ ॥

    स्वर सहित पद पाठ

    हेड॑म् । प॒शू॒नाम् । नि । ए॒ति॒ । ब्रा॒ह्म॒णेभ्य॑: । अद॑दत् । व॒शाम् । दे॒वाना॑म् । निऽहि॑तम् । भा॒गम् । मर्त्य॑: । च॒ । इत् । नि॒ऽप्रि॒य॒यते॑ ॥४.२१॥


    स्वर रहित मन्त्र

    हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम्। देवानां निहितं भागं मर्त्यश्चेन्निप्रियायते ॥

    स्वर रहित पद पाठ

    हेडम् । पशूनाम् । नि । एति । ब्राह्मणेभ्य: । अददत् । वशाम् । देवानाम् । निऽहितम् । भागम् । मर्त्य: । च । इत् । निऽप्रिययते ॥४.२१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 21

    भाषार्थ -
    (ब्राह्मणेभ्यः) ब्रह्मज्ञ तथा वेदज्ञ विद्वानों को (वशाम्, अददद्) वशा अर्थात् वेदवाणी और उस के प्रचार के लिये वशीकृत वाणी का स्वातन्त्र्य (अददद्) न देता हुआ राजा (पशूनाम्) पशु सदृश साधारण प्रजाजनों के (हेडम्) अनादर को भी (न्येति) नितरां प्राप्त होता है, (चेत्) यदि वह (मर्त्यः) मरणधर्मा राजा (देवानाम्) देवजनों के (निहितम्) सुरक्षित (भागम्) वाणी-स्वातन्त्र्य अधिकार को (निप्रियायते) नितरां निज प्रियावत् स्वाधिकृत समझता है (मन्त्र ११)

    इस भाष्य को एडिट करें
    Top