अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 53
यदि॑ हु॒तां यद्यहु॑ताम॒मा च॒ पच॑ते व॒शाम्। दे॒वान्त्सब्रा॑ह्मणानृ॒त्वा जि॒ह्मो लो॒कान्निरृ॑च्छति ॥
स्वर सहित पद पाठयदि॑। हु॒ताम् । यदि॑। अहु॑ताम् । अ॒मा । च॒ । पच॑ते । व॒शाम् । दे॒वान् । सऽब्रा॑ह्मणान् । ऋ॒त्वा । जि॒ह्म:। लो॒कात् । नि: । ऋ॒च्छ॒ति॒ ॥४.५३॥
स्वर रहित मन्त्र
यदि हुतां यद्यहुताममा च पचते वशाम्। देवान्त्सब्राह्मणानृत्वा जिह्मो लोकान्निरृच्छति ॥
स्वर रहित पद पाठयदि। हुताम् । यदि। अहुताम् । अमा । च । पचते । वशाम् । देवान् । सऽब्राह्मणान् । ऋत्वा । जिह्म:। लोकात् । नि: । ऋच्छति ॥४.५३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 53
भाषार्थ -
(यदि) यदि वेदवाणी की स्वतन्त्रता (हुताम्) देने का वचन तो दिया, (यदि) परन्तु (अहुताम्) वस्तुतः न दी गई (वशाम्) वेदवाणी को (अमा) घर में (पचते) मानो सन्तप्त करता है, तो वह (जिह्मः) कुटिल पृथिवीपति (सब्राह्मणान् देवान्) ब्रह्मवेत्ताओं समेत देवों को (ऋत्वा) कष्ट पहुंचा कर, (लोकात्) राष्ट्रभूमि से (निः ऋच्छति) निकाला जा कर कष्ट भोगता है। [ऋत्वा; ऋ= To injure, hurt (आप्टे)। निर्+ ऋच्छ (गतौ), निर्गत हो जाता है]।