अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 22
यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्। अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ॥
स्वर सहित पद पाठयत् । अ॒न्ये । श॒तम् । याचे॑यु: । ब्रा॒ह्म॒णा: । गोऽप॑तिम् । व॒शाम् । अथ॑ । ए॒ना॒म् । दे॒वा: । अ॒ब्रु॒व॒न् । ए॒वम् । ह॒ । वि॒दुष॑: । व॒शा॥४.२२॥
स्वर रहित मन्त्र
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम्। अथैनां देवा अब्रुवन्नेवं ह विदुषो वशा ॥
स्वर रहित पद पाठयत् । अन्ये । शतम् । याचेयु: । ब्राह्मणा: । गोऽपतिम् । वशाम् । अथ । एनाम् । देवा: । अब्रुवन् । एवम् । ह । विदुष: । वशा॥४.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 22
भाषार्थ -
(यद्) यदि (अन्ये) अन्य (शतं ब्राह्मणाः) सौ ब्राह्मण (गोपतिम्) पृथिवीपति से (वशाम्, याचेयुः) वशा मांगें, (अथ) तो भी (एनाम्) इस वशा के सम्बन्ध में (देवा अब्रुबन्) देवों ने कहा है कि (वशा एवं विदुषः ह) कि वशा इस प्रकार के ज्ञानी की ही है।
टिप्पणी -
[ब्राह्मण तीन प्रकार के होते हैं। (१) ब्रह्मज्ञ (२) वेदज्ञ (३) ब्रह्मज्ञ तथा वेदज्ञ। तीसरे प्रकार के ब्राह्मणों को वेद प्रचार के लिये वाणी स्वातन्त्र्य देना चाहिये, ऐसा अभिप्राय है]।