अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 28
यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥
स्वर सहित पद पाठय: । अ॒स्या॒: । ऋच॑: । उ॒प॒ऽश्रुत्य॑ । अथ॑ । गोषु॑ । अची॑चरत् । आयु॑: । च॒ । तस्य॑ । भूति॑म् । च॒ । दे॒वा: । वृ॒श्च॒न्ति॒ । ही॒डि॒ता: ॥४.२८॥
स्वर रहित मन्त्र
यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥
स्वर रहित पद पाठय: । अस्या: । ऋच: । उपऽश्रुत्य । अथ । गोषु । अचीचरत् । आयु: । च । तस्य । भूतिम् । च । देवा: । वृश्चन्ति । हीडिता: ॥४.२८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 28
भाषार्थ -
(यः) जो राजा (अस्याः) इस वशा अर्थात् वेदवाणी की (ऋचः) ऋचाओं को (उपश्रुत्य) सुन कर, (अव) फिर भी (गोषु) इन्द्रियों [के भोगों] में (अचीचरत्) विचरता रहता है, (तस्य) उस की (आयुः च, भूतिं च) आयु को और विभूति को– (हीड़िताः देवाः) अनादृत हुए देवजन (वृश्चन्ति) काट देते हैं।
टिप्पणी -
[मन्त्र २७ में "अस्याः गोपतिः ऋचः" में "अस्याः" का अन्वय "गोपति" के साथ नहीं, अपितु "ऋचः" के साथ है, जैसा कि मन्त्र २८ में स्पष्ट है। गोषु=इन्द्रियेषु। यथा "गोः पशुः, इन्द्रियं, सुखं, किरणों, वज्रं, चन्द्रमा, भूमि, वाणी, जलं वा", "गमेर्डों" (उणा० २।६८, महर्षि देयानन्द)। देखो "वशाभोग” (१३)]।