अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 42
सूक्त - कश्यपः
देवता - वशा
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - वशा गौ सूक्त
तां दे॒वा अ॑मीमांसन्त व॒शेया३मव॒शेति॑। ताम॑ब्रवीन्नार॒द ए॒षा व॒शानां॑ व॒शत॒मेति॑ ॥
स्वर सहित पद पाठताम् । दे॒वा: । अ॒मी॒मां॒स॒न्त॒ । व॒शा । इ॒या३म् । अव॑शा३ । इति॑ । ताम् । अ॒ब्र॒वी॒त् । ना॒र॒द: । ए॒षा । व॒शाना॑म् । व॒शऽत॑मा । इति॑ ॥४.४२॥
स्वर रहित मन्त्र
तां देवा अमीमांसन्त वशेया३मवशेति। तामब्रवीन्नारद एषा वशानां वशतमेति ॥
स्वर रहित पद पाठताम् । देवा: । अमीमांसन्त । वशा । इया३म् । अवशा३ । इति । ताम् । अब्रवीत् । नारद: । एषा । वशानाम् । वशऽतमा । इति ॥४.४२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 42
भाषार्थ -
(ताम्) उस विलिप्ती के सम्बन्ध में (देवाः) विद्वानों ने (अमीमांसत) विचार किया, (इयम्) कि यह (वशा) वशा है या (अवशा इति) वशा नहीं है। (ताम्) उस के सम्बन्ध में (नारदः) समाज-संशोधक ने (अब्रवीत्) कहा कि (एषा) यह विलिप्ती (वशानाम्) वशाओं में (वशतमा इति) सर्वाधिक वशा है।
टिप्पणी -
[वशा=कान्तिमयी या कामना योग्य वेदवाणी। वश कान्तौ, तथा वश्मि कान्तिकर्मा (निघं० २।६)। नारद कहता है कि "विलिप्ती" वेदवाणी, अन्य वेदवाणियों में सर्वाधिक कान्ति वाली तथा कामना योग्य है, 'क्योंकि यह नर नारी समाज का संशोधन करने वाली है]।