अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 14
यथा॑ शेव॒धिर्निहि॑तो ब्राह्म॒णानां॒ तथा॑ व॒शा। तामे॒तद॒च्छाय॑न्ति॒ यस्मि॒न्कस्मिं॑श्च॒ जाय॑ते ॥
स्वर सहित पद पाठयथा॑ । शे॒व॒ऽधि: । निऽहि॑त: । ब्रा॒ह्म॒णाना॑म् । तथा॑ । व॒शा । ताम् । ए॒तत् । अ॒च्छ॒ऽआय॑न्ति । यस्मि॑न् । कस्मि॑न् । च॒ । जाय॑ते ॥४.१४॥
स्वर रहित मन्त्र
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा। तामेतदच्छायन्ति यस्मिन्कस्मिंश्च जायते ॥
स्वर रहित पद पाठयथा । शेवऽधि: । निऽहित: । ब्राह्मणानाम् । तथा । वशा । ताम् । एतत् । अच्छऽआयन्ति । यस्मिन् । कस्मिन् । च । जायते ॥४.१४॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 14
भाषार्थ -
(यथा) जैसे (निहितः) सुरक्षित (शेवधिः) सुखदायक खजाना होता है, (तथा) वैसे (ब्राह्मणानाम्) वेदज्ञों के लिये (वशा) वेदवाणी होती हैं। (एतत्) इस हेतु से, (यस्मिन् कस्मिन् च) जिस किसी व्यक्ति में (जायते) वेदवाणी प्रादुर्भूत हो जाती है (ताम्) उस वशा अर्थात् वेदवाणी के [द्रष्टा] की (अच्छ) ओर (आयन्ति) वेदज्ञ विद्वान् आते हैं [उस के दर्शन के लिये] अच्छ=अच्छाभी आभिमुख्ये।
टिप्पणी -
[जिस किसी ऋषि को यथार्थ रूप में वेदमन्त्रों का ज्ञान प्रकट होता है, उस की ओर उस के दर्शन के लिये वेदज्ञ विद्वान् जाते हैं। अच्छ=आभिमुख्ये]।