अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 39
म॒हदे॒षाव॑ तपति॒ चर॑न्ती॒ गोषु॒ गौरपि॑। अथो॑ ह॒ गोप॑तये व॒शाद॑दुषे वि॒षं दु॑हे ॥
स्वर सहित पद पाठम॒हत् । ए॒षा । अव॑ । त॒प॒ति॒ । चर॑न्ती । गोषु॑ । गौ: । अपि॑ । अथो॒ इति॑ । ह॒ । गोऽप॑तये । व॒शा। अद॑दुषे । वि॒षम्। दु॒हे॒ ॥४.३९॥
स्वर रहित मन्त्र
महदेषाव तपति चरन्ती गोषु गौरपि। अथो ह गोपतये वशाददुषे विषं दुहे ॥
स्वर रहित पद पाठमहत् । एषा । अव । तपति । चरन्ती । गोषु । गौ: । अपि । अथो इति । ह । गोऽपतये । वशा। अददुषे । विषम्। दुहे ॥४.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 39
भाषार्थ -
(गोषु) स्तोतृ-याज्ञिकों में (चरन्ती) केवल विचरती हुई (एषा) यह वेदवाणी (महत्) बहुत (अव तपति) सन्तप्तहृदया सी रहती है। (गौः अपि) वाणी होती हुई भी (वशा) वेदवाणी (अददुषे) प्रचार की स्वतन्त्रता जिस ने नहीं दी उस (गोपतये) पृथिवीपति के लिये (विषम् दुहै) मानो विषरूपी दूध देती है।
टिप्पणी -
[गोषु; गौः स्तोतॄनाम (निघं० ३।१६)। गौः वाङ्नाम (निघं० १।११)। वशा अर्थात् वेदवाणी का यज्ञों में प्रयोग (३५)। वर्णन कवितामय है]।