Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 48
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    ए॒तद्वो॑ ब्राह्मणा ह॒विरिति॑ मन्वीत याचि॒तः। व॒शां चेदे॑नं॒ याचे॑यु॒र्या भी॒माद॑दुषो गृ॒हे ॥

    स्वर सहित पद पाठ

    ए॒तत् । व॒: । ब्रा॒ह्म॒णा॒: । ह॒वि: । इति॑ । म॒न्वी॒त॒ । या॒चि॒त: । व॒शाम्। च॒ । इत् । ए॒न॒म् । याचे॑यु: । या । भी॒मा । अद॑दुष: । गृ॒हे॥४.४८॥


    स्वर रहित मन्त्र

    एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः। वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥

    स्वर रहित पद पाठ

    एतत् । व: । ब्राह्मणा: । हवि: । इति । मन्वीत । याचित: । वशाम्। च । इत् । एनम् । याचेयु: । या । भीमा । अददुष: । गृहे॥४.४८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 48

    भाषार्थ -
    (चेत्) यदि (एनम्) इस राजा से (वशाम् याचेयुः) वशा की याचना करे तो (याचितः) प्रार्थित हुआ राजा (इति मन्वीत) यह माने या कहे कि (ब्राह्मणाः) हे ब्रह्मज्ञों और वेदज्ञों! (एतद्) यह वशा (वः) तुम्हारे लिये (हविः) हवि है, (या) जो वशा कि (अददुषः गृहे) न देने वाले के घर अर्थात् अधिकार में रही हुई (भीमा) भयप्रदा होती है। वशा=काम्या वेदवाणी, वश कान्तौ।

    इस भाष्य को एडिट करें
    Top