Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 8
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    यद॑स्या॒ गोप॑तौ स॒त्या लोम॒ ध्वाङ्क्षो॒ अजी॑हिडत्। ततः॑ कुमा॒रा म्रि॑यन्ते॒ यक्ष्मो॑ विन्दत्यनाम॒नात् ॥

    स्वर सहित पद पाठ

    यत् । अ॒स्या॒: । गोऽप॑तौ । स॒त्या: । लोम॑ । ध्वाङ्क्ष॑: । अजी॑हिडत् । तत॑: । कु॒मा॒रा: । म्रि॒य॒न्ते॒ । यक्ष्म॑: । वि॒न्द॒ति॒ । अ॒ना॒म॒नात् ॥४.८॥


    स्वर रहित मन्त्र

    यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्। ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात् ॥

    स्वर रहित पद पाठ

    यत् । अस्या: । गोऽपतौ । सत्या: । लोम । ध्वाङ्क्ष: । अजीहिडत् । तत: । कुमारा: । म्रियन्ते । यक्ष्म: । विन्दति । अनामनात् ॥४.८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 8

    भाषार्थ -
    (गोपतौ) पृथिवीपति के होते (अस्याः सत्याः) ब्रह्मज्ञ की इस सती अर्थात् पवित्र वाणी के (लोम) एक भी बाल को, (यद्) जो (ध्वाङ्क्षः) लोभी कर्मचारी (अजीहिडत्) खींच कर अनादृत करता है, (ततः) तदनन्तर (कुमाराः) कुमार (म्रियन्ते) मर जाते हैं, (अनामनात‌्) और राजा के नम्र या नत न होने पर (यक्ष्मः) ब्रह्मज्ञ का सेनाध्यक्ष मानो यक्ष्मरोग का रूप धारण कर के (विन्दति) राजकीय परिवार को प्राप्त होता है।

    इस भाष्य को एडिट करें
    Top