अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 10
जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान्व॒शा। तस्मा॑द्ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम् ॥
स्वर सहित पद पाठजाय॑माना: । अ॒भि । जा॒य॒ते॒ । दे॒वान् । सऽब्रा॑ह्मणान् । व॒शा । तस्मा॑त् । ब्र॒ह्मऽभ्य॑: । देया॑ । ए॒षा । तत् । आ॒हु॒: । स्वस्य॑ । गोप॑नम् ॥४.१०॥
स्वर रहित मन्त्र
जायमानाभि जायते देवान्त्सब्राह्मणान्वशा। तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥
स्वर रहित पद पाठजायमाना: । अभि । जायते । देवान् । सऽब्राह्मणान् । वशा । तस्मात् । ब्रह्मऽभ्य: । देया । एषा । तत् । आहु: । स्वस्य । गोपनम् ॥४.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 10
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(वशा) ‘वशा’ (जायमाना) उत्पन्न होती हुई ही (सब्राह्मणान्) ब्राह्मणों सहित (देवान्) देवों को लक्ष्य करके (अभि जायते) उत्पन्न होती है (तस्मात्) इसलिये (एषा) वह (ब्रह्मभ्यः देया) ब्रह्म के ज्ञानी ब्राह्मणों को दान कर देनी चाहिये (तत्) उसके दान कर देने को ही (स्वस्य गोपनम्*) अपने धन की रक्षा करना (आहुः) कहते हैं।
टिप्पणी -
* ‘गो-पनम्’ पदच्छेदः क्वचित्।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें