अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 23
य ए॒वं वि॒दुषे॑ऽद॒त्त्वाथा॒न्येभ्यो॒ दद॑द्व॒शाम्। दु॒र्गा तस्मा॑ अधि॒ष्ठाने॑ पृथि॒वी स॒हदे॑वता ॥
स्वर सहित पद पाठय: । ए॒वम् । वि॒दुषे॑ । अद॑त्त्वा । अथ॑ । अ॒न्येभ्य॑: । दद॑त् । व॒शाम् । दु॒:ऽगा । तस्मै॑ । अ॒धि॒ऽस्थाने॑ । पृ॒थि॒वी । स॒हऽदे॑वता ॥४.२३॥
स्वर रहित मन्त्र
य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम्। दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥
स्वर रहित पद पाठय: । एवम् । विदुषे । अदत्त्वा । अथ । अन्येभ्य: । ददत् । वशाम् । दु:ऽगा । तस्मै । अधिऽस्थाने । पृथिवी । सहऽदेवता ॥४.२३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 23
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
जो स्वामी (एवं विदुषः) इस प्रकार के उत्तम विद्वान् को वशा का (अदत्वा) दान न करके (अन्येभ्यः) औरों को (वशाम्) वशा का (ददद्) दान कर देता है तो (तस्मा अधिष्ठाने) उसके स्थान में (सहदेवता) उसके साथ की जोड़ की देवता (पृथिवी) पृथिवी भी (तस्मै दुर्गा) उसके लिये दुःखप्रद हो जाती है।
टिप्पणी -
(द्वि०) ‘अन्यस्मै ददद’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें