अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 16
चरे॑दे॒वा त्रै॑हाय॒णादवि॑ज्ञातगदा स॒ती। व॒शां च॑ वि॒द्यान्ना॑रद ब्राह्म॒णास्तर्ह्ये॒ष्याः ॥
स्वर सहित पद पाठचरे॑त् । ए॒व । आ । त्रै॒हा॒य॒नात् । अवि॑ज्ञातऽगदा । स॒ती । व॒शाम् । च॒ । वि॒द्यात् । ना॒र॒द॒ । ब्रा॒ह्म॒णा: । तर्हि॑ । ए॒ष्या᳡: ॥४.१६॥
स्वर रहित मन्त्र
चरेदेवा त्रैहायणादविज्ञातगदा सती। वशां च विद्यान्नारद ब्राह्मणास्तर्ह्येष्याः ॥
स्वर रहित पद पाठचरेत् । एव । आ । त्रैहायनात् । अविज्ञातऽगदा । सती । वशाम् । च । विद्यात् । नारद । ब्राह्मणा: । तर्हि । एष्या: ॥४.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 16
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(आ त्रैहायनात्) तीन वर्ष तक तो वह ‘वशा’ (अविज्ञातगदा सती) अपने बांझ-पन के रोग के बिना जनाये (चरेत् एव) स्वामी के पास विचरती ही है। हे नारद, विद्वन् ! (वशाम् च) जब वह वशा को (विद्यात्) जान ले (तर्हि) तब गौ के स्वामी को चाहिये कि वह (ब्राह्मणाः पुण्याः) दान देने के लिये ब्राह्मणों को खोज ले।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें