अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 32
सूक्त - कश्यपः
देवता - वशा
छन्दः - उष्ण्ग्बृहतीगर्भा
सूक्तम् - वशा गौ सूक्त
स्व॑धाका॒रेण॑ पि॒तृभ्यो॑ य॒ज्ञेन॑ दे॒वता॑भ्यः। दाने॑न राज॒न्यो व॒शाया॑ मा॒तुर्हेडं॒ न ग॑च्छति ॥
स्वर सहित पद पाठस्व॒धा॒ऽका॒रेण॑ । पि॒तृऽभ्य॑: । य॒ज्ञेन॑ । दे॒वता॑भ्य: । दाने॑न । रा॒ज॒न्य᳡: । व॒शाया॑: । मा॒तु: । हेड॑म् । न । ग॒च्छ॒ति॒ ॥४.३२॥
स्वर रहित मन्त्र
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः। दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥
स्वर रहित पद पाठस्वधाऽकारेण । पितृऽभ्य: । यज्ञेन । देवताभ्य: । दानेन । राजन्य: । वशाया: । मातु: । हेडम् । न । गच्छति ॥४.३२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 32
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(स्वधाकारेण) स्वधा रूप अन्न प्रदान करने से (पितृभ्यः) पितृ लोगों के (यज्ञेन) यज्ञ से देवताओं के (दानेन) दान कर देने से (राजन्यः) राजा (वशाया मातुः) वशा रूप माता के (हेडं न गच्छति) क्रोध का पात्र नहीं होता।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें