अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 48
ए॒तद्वो॑ ब्राह्मणा ह॒विरिति॑ मन्वीत याचि॒तः। व॒शां चेदे॑नं॒ याचे॑यु॒र्या भी॒माद॑दुषो गृ॒हे ॥
स्वर सहित पद पाठए॒तत् । व॒: । ब्रा॒ह्म॒णा॒: । ह॒वि: । इति॑ । म॒न्वी॒त॒ । या॒चि॒त: । व॒शाम्। च॒ । इत् । ए॒न॒म् । याचे॑यु: । या । भी॒मा । अद॑दुष: । गृ॒हे॥४.४८॥
स्वर रहित मन्त्र
एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः। वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥
स्वर रहित पद पाठएतत् । व: । ब्राह्मणा: । हवि: । इति । मन्वीत । याचित: । वशाम्। च । इत् । एनम् । याचेयु: । या । भीमा । अददुष: । गृहे॥४.४८॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 48
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(अददुषः गृहे) दान न करनेहारे के घर में (या भीमा) जो बड़ी भयानक है ऐसी (वशां चेत् एनं याचेयुः) वशा को उस स्वामी के पास जाकर यदि ब्राह्मणगण याचना करते हैं तो (याचितः) मांगने पर स्वामी (इति मन्वीत) ऐसा ही जाने और कहे हे (ब्राह्मणाः) ब्राह्मणो ! (एतत् वः हविः) यह तुमारे ‘हवि’ अर्थात् दान देने योग्य पदार्थ है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें