अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 37
प्र॑वी॒यमा॑ना चरति क्रु॒द्धा गोप॑तये व॒शा। वे॒हतं॑ मा॒ मन्य॑मानो मृ॒त्योः पाशे॑षु बध्यताम् ॥
स्वर सहित पद पाठप्र॒ऽवी॒यमा॑ना । च॒र॒ति॒ । क्रु॒ध्दा । गोऽप॑तये । व॒शा । वे॒हत॑म्। मा॒ । मन्य॑मान: । मृ॒त्यो: । पाशे॑षु । ब॒ध्य॒ता॒म् ॥४.३७॥
स्वर रहित मन्त्र
प्रवीयमाना चरति क्रुद्धा गोपतये वशा। वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥
स्वर रहित पद पाठप्रऽवीयमाना । चरति । क्रुध्दा । गोऽपतये । वशा । वेहतम्। मा । मन्यमान: । मृत्यो: । पाशेषु । बध्यताम् ॥४.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 37
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(प्रवीयमाना) नाना सन्तति उत्पन्न करने का कर्म करती हुई, सांड से लगती हुई अर्थात् उत्पादक वीर्यवान् पुरुष, परमेश्वर की संगिनी होकर (वशा) ‘वशा’ (गोपतये) गोपति, स्वामी राजा के प्रति (क्रुद्धा चरति) बड़ी क्रुद्ध होकर विचरती है कि (मा) मुझ को (वेहतम्) गर्भघातिनी, वन्ध्या (मन्यमानः) मानता हुआ पुरुष (मृत्योः) मृत्यु के (पाशेषु) पाशों में (बध्यताम्) बांधा जाय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें