अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 39
म॒हदे॒षाव॑ तपति॒ चर॑न्ती॒ गोषु॒ गौरपि॑। अथो॑ ह॒ गोप॑तये व॒शाद॑दुषे वि॒षं दु॑हे ॥
स्वर सहित पद पाठम॒हत् । ए॒षा । अव॑ । त॒प॒ति॒ । चर॑न्ती । गोषु॑ । गौ: । अपि॑ । अथो॒ इति॑ । ह॒ । गोऽप॑तये । व॒शा। अद॑दुषे । वि॒षम्। दु॒हे॒ ॥४.३९॥
स्वर रहित मन्त्र
महदेषाव तपति चरन्ती गोषु गौरपि। अथो ह गोपतये वशाददुषे विषं दुहे ॥
स्वर रहित पद पाठमहत् । एषा । अव । तपति । चरन्ती । गोषु । गौ: । अपि । अथो इति । ह । गोऽपतये । वशा। अददुषे । विषम्। दुहे ॥४.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 39
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(गोषु) गौओं में (गौः अपि) सामान्य गौ होकर भी (चरन्ती) विचरती हुई (एषा) वह वशा (महत् तपति) बड़ी पीड़ा अनुभव करती है (अथो) और (अददुषे) प्रदान न करने हारे (गोपतये) अपने पालक गोपति राजा को वह (विषं दुहे) विष दुहा करती है।
टिप्पणी -
(तृ०) ‘ततोगोप’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें