अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 7
यद॑स्याः॒ कस्मै॑ चि॒द्भोगा॑य॒ बाला॒न्कश्चि॑त्प्रकृ॒न्तति॑। ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑ ॥
स्वर सहित पद पाठयत्। अ॒स्या॒: । कस्मै॑ । चि॒त् । भोगा॑य । बाला॑न् । क: । चि॒त् । प्र॒ऽकृ॒न्तति॑ । तत॑: । कि॒शो॒रा: । म्रि॒य॒न्ते॒ । व॒त्सान्। च॒ । घातु॑क: । वृक॑: ॥४.७॥
स्वर रहित मन्त्र
यदस्याः कस्मै चिद्भोगाय बालान्कश्चित्प्रकृन्तति। ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥
स्वर रहित पद पाठयत्। अस्या: । कस्मै । चित् । भोगाय । बालान् । क: । चित् । प्रऽकृन्तति । तत: । किशोरा: । म्रियन्ते । वत्सान्। च । घातुक: । वृक: ॥४.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 7
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
और (यद्) यदि (कश्चित्) कोई आदमी (कस्मैचिद् भोगाय) किसी अपने भोग-सिद्धि के लिये (अस्याः बालान्) इस वशा के बालों को (प्रकृन्तति) काट लेता है (ततः) तो फिर उसके (किशोराः) कच्ची उमर के बालक (म्रियन्ते) मारे जाते हैं और (वृकः) भेड़िया जिस प्रकार बछड़ों को मार डालता है उसी प्रकार (वृकः) जविन का नाशक मृत्यु या चोर डाकू उसके (वत्सान् च) बच्चों को (घातुकः) मार डाला करता है।
टिप्पणी -
(द्वि०) ‘बालान्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें