अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 24
दे॒वा व॒शाम॑याच॒न्यस्मि॒न्नग्रे॒ अजा॑यत। तामे॒तां वि॑द्या॒न्नार॑दः स॒ह दे॒वैरुदा॑जत ॥
स्वर सहित पद पाठदे॒वा: । व॒शाम् । अ॒या॒च॒न् । यस्मि॑न् । अग्रे॑ । अजा॑यत । ताम् । ए॒ताम् । वि॒द्या॒त् । नार॑द: । स॒ह । दे॒वै: । उत् । आ॒ज॒त॒ ॥४.२४॥
स्वर रहित मन्त्र
देवा वशामयाचन्यस्मिन्नग्रे अजायत। तामेतां विद्यान्नारदः सह देवैरुदाजत ॥
स्वर रहित पद पाठदेवा: । वशाम् । अयाचन् । यस्मिन् । अग्रे । अजायत । ताम् । एताम् । विद्यात् । नारद: । सह । देवै: । उत् । आजत ॥४.२४॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 24
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(यस्मिन्) जिस पुरुष के पास (अग्रे) प्रथम यह वशा (अजायत) उत्पन्न हुई (देवाः) देवों ने उससे ही (वशाम् अयाचत्) ‘वशा’ को मांगा। (नारदः विद्यात्) नारद पुरुषों का हितकारी विद्वान् तो यही जाने कि उसने (ताम् एताम्) उस वशा को (देवैः सह) देवों के साथ ही (उद् आजत) हांक कर कर दिया था।
टिप्पणी -
(तृ०) ‘विद्वान् इति लुडविग् कामित’।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें