अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 43
कति॒ नु व॒शा ना॑रद॒ यास्त्वं वे॑त्थ मनुष्य॒जाः। तास्त्वा॑ पृच्छामि वि॒द्वांसं॒ कस्या॒ नाश्नी॑या॒दब्रा॑ह्मणः ॥
स्वर सहित पद पाठकति॑ । नु । व॒शा: । ना॒र॒द॒ । या: । त्वम् । वेत्थ॑ । म॒नु॒ष्य॒ऽजा: । ता: । त्वा॒ । पृ॒च्छा॒मि॒ । वि॒द्वांस॑म् । कस्या॑: । न । अ॒श्नी॒या॒त् । अब्रा॑ह्मण: ॥४.४३॥
स्वर रहित मन्त्र
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः। तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥
स्वर रहित पद पाठकति । नु । वशा: । नारद । या: । त्वम् । वेत्थ । मनुष्यऽजा: । ता: । त्वा । पृच्छामि । विद्वांसम् । कस्या: । न । अश्नीयात् । अब्राह्मण: ॥४.४३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 43
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
हे (नारद) नारद ! (कति नु वशा) भला बतलाओ कितनी ऐसी ‘क्शा’ हैं (याः) जिनको (त्वं) तू (वेत्थ) जानता है कि ये (मनुष्यजाः) मनुष्य-मननशील पुरुष से उत्पन्न हैं। (ताः) उनको (त्वा विद्वांसम्) तुम विद्वान् से (पृच्छामि) पूछता हूं और बतला उनमें से (कस्याः) किसका (अब्राह्मणः) अब्राह्मण, ब्राह्मण से अतिरिक्त लोग (न अश्नीयात्) भोग न करे।
टिप्पणी -
(तृ०) ‘कतिमासां भीमतमा’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें